ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page379.

Dasamasikkhāpadaṃ [571] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū dvirattatirattaṃ 1- senāya vasamānā uyyodhikaṃpi balaggaṃpi senābyūhaṃpi anīkadassanaṃpi gacchanti . aññataropi chabbaggiyo bhikkhu uyyodhikaṃ gantvā kaṇḍena paṭividdho hoti . manussā taṃ bhikkhuṃ upphaṇḍesuṃ kacci bhante suyuddhaṃ ahosi kati te lakkhāni laddhānīti . so bhikkhu tehi manussehi upphaṇḍiyamāno maṅku ahosi . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā uyyodhikaṃ dassanāya āgacchissanti amhākampi alābhā amhākampi dulladdhaṃ ye mayaṃ ājīvassa hetu puttadārassa kāraṇā uyyodhikaṃ āgacchāmāti. {571.1} Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū uyyodhikaṃ dassanāya gacchissantīti .pe. saccaṃ kira tumhe bhikkhave uyyodhikaṃ dassanāya gacchathāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā uyyodhikaṃ dassanāya gacchissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana @Footnote: 1 Ma. dirattatirattaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page380.

Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {571.2} dvirattatirattañce bhikkhu senāya vasamāno uyyodhakaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya pācittiyanti. [572] Dvirattatirattañce bhikkhu senāya vasamānoti dve tisso rattiyo vasamāno . uyyodhikaṃ nāma yattha sampahāro dissati. Balaggaṃ nāma ettakā hatthī ettakā assā ettakā rathā ettakā pattī. Senābyūhaṃ nāma ito hatthī hontu ito assā hontu ito rathā hontu ito pattikā hontu. {572.1} Anīkaṃ nāma hatthānīkaṃ assānīkaṃ rathānīkaṃ pattānīkaṃ. Tayo hatthī pacchimaṃ hatthānīkaṃ . tayo assā pacchimaṃ assānīkaṃ . Tayo rathā pacchimaṃ rathānīkaṃ . cattāro purisā sarahatthā pacchimaṃ pattānīkaṃ. [573] Dassanāya gacchati āpatti dukkaṭassa . yattha ṭhito passati āpatti pācittiyassa . dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti pācittiyassa . ekamekaṃ dassanāya gacchati āpatti dukkaṭassa . yattha ṭhito passati āpatti dukkaṭassa . Dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa. [574] Anāpatti ārāme ṭhito passati bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā sampahāro dissati paṭipathaṃ gacchanto passati sati karaṇīye gantvā

--------------------------------------------------------------------------------------------- page381.

Passati āpadāsu ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ. Acelakavaggo pañcamo. ---------- Tassuddānaṃ pūvaṃ 1- kathopanandassa tayaṃpaṭṭhākameva ca mahānāmo pasenadi senā viddho ime dasāti. ------- @Footnote: 1 Sī. acelakaṃ uyyojañca sabhojanaṃ duve raho @ sabhattañca bhesajjaṃ uyyuttaṃ senuyyodhikaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 379-381. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6804&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6804&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=571&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=571              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9495              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9495              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]