ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page382.

Surāpānavaggassa paṭhamasikkhāpadaṃ [575] Tena samayena buddho bhagavā cetiyesu cārikaṃ caramāno yena bhaddavatikā tena pāyāsi . addasaṃsu kho gopālakā pasupālakā kasakā 1- pathāvino bhagavantaṃ durato va āgacchantaṃ disvāna bhagavantaṃ etadavocuṃ mā kho bhante bhagavā ambatitthaṃ agamāsi ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsīviso 2- ghoraviso so bhagavantaṃ mā viheṭhesīti . evaṃ vutte bhagavā tuṇhī ahosi . dutiyampi kho .pe. tatiyampi kho gopālakā pasupālakā kasakā 3- pathāvino bhagavantaṃ etadavocuṃ mā kho bhante bhagavā ambatitthaṃ agamāsi ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsīviso 4- ghoraviso so bhagavantaṃ mā viheṭhesīti. Tatiyampi kho bhagavā tuṇhī ahosi. {575.1} Athakho bhagavā anupubbena cārikaṃ caramāno yena bhaddavatikā tadavasari . tatra sudaṃ bhagavā bhaddavatikāyaṃ viharati . Athakho āyasmā sāgato yena ambatitthaṃ 5- jaṭilassa assamo tenupasaṅkami upasaṅkamitvā agyāgāraṃ pavisitvā tiṇasanthārakaṃ paññāpetvānisīdi 6- pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . addasā kho so nāgo āyasmantaṃ sāgataṃ @Footnote: 1-3 Ma. kassakā . 2-4 Ma. āsiviso . 5 Ma. ambatitthassa. Sī. Yu. @ambatitthakassa . 6 Ma. paññapetvā.

--------------------------------------------------------------------------------------------- page383.

Paviṭṭhaṃ disvāna dukkhī 1- dummano padhūpāsi 2- . Āyasmāpi sāgato padhūpāsi 2- . athakho so nāgo makkhaṃ asahamāno pajjali . Āyasmāpi sāgato tejodhātuṃ samāpajjitvā pajjali . athakho āyasmā sāgato tassa nāgassa tejasā tejaṃ pariyādayitvā 3- yena bhaddavatikā tenupasaṅkami . athakho bhagavā bhaddavatikāyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi . Assosuṃ kho kosambikā upāsakā ayyo kira sāgato ambatitthakena nāgena saddhiṃ saṅgāmesīti. {575.2} Athakho bhagavā anupubbena cārikaṃ caramāno yena kosambī tadavasari . athakho kosambikā upāsakā bhagavato paccuggamanaṃ karitvā yenāyasmā sāgato tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ sāgataṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho kosambikā upāsakā āyasmantaṃ sāgataṃ etadavocuṃ kiṃ bhante ayyānaṃ dullabhañca manāpañca kiṃ paṭiyādemāti . Evaṃ vutte chabbaggiyā bhikkhū kosambike upāsake etadavocuṃ atthāvuso kāpotikā nāma pasannā bhikkhūnaṃ dullabhā ca manāpā ca taṃ paṭiyādethāti . athakho kosambikā upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā 4- āyasmantaṃ sāgataṃ piṇḍāya carantaṃ 5- disvāna āyasmantaṃ sāgataṃ etadavocuṃ pivatu bhante ayyo sāgato kāpotikaṃ pasannaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. padhūpāyi . 3 Ma. pariyādiyitvā . 4 ito paraṃ @addasaṃsūti pāṭhena bhavitabbaṃ . 5 Ma. Yu. paviṭṭhaṃ.

--------------------------------------------------------------------------------------------- page384.

Pivatu bhante ayyo sāgato kāpotikaṃ pasannanti . athakho āyasmā sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagaramhā nikkhamanto nagaradvāre paripati. {575.3} Athakho bhagavā sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamanto addasa āyasmantaṃ sāgataṃ nagaradvāre paripatitaṃ disvāna bhikkhū āmantesi gaṇhatha bhikkhave sāgatanti . Evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā āyasmantaṃ sāgataṃ ārāmaṃ netvā yena bhagavā tena sīsaṃ katvā nipātesuṃ . Athakho āyasmā sāgato parivattitvā yena bhagavā tena pāde katvā seyyaṃ kappesi . athakho bhagavā bhikkhū āmantesi nanu bhikkhave sāgato tathāgate sagāravo ahosi sappatissoti . evaṃ bhante . Api nu kho bhikkhave sāgato etarahi tathāgate sagāravo sappatissoti . no hetaṃ bhante . nanu bhikkhave sāgato ambatitthakena nāgena saṅgāmesīti . evaṃ bhante . api nu kho bhikkhave sāgato etarahi pahoti deḍḍubhenapi 1- saddhiṃ saṅgāmetunti . no hetaṃ bhante . api nu kho bhikkhave taṃ pātabbaṃ yaṃ pivitvā visaññī assāti . no hetaṃ bhante . Ananucchavikaṃ bhikkhave sāgatassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma bhikkhave sāgato majjaṃ pivissati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. @Footnote: 1 Ma. Yu. nāgena.

--------------------------------------------------------------------------------------------- page385.

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {575.4} surāmerayapāne pācittiyanti. [576] Surā nāma piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttā . merayo nāma pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyutto . piveyyāti 1- antamaso kusaggenapi pivati āpatti pācittiyassa. [577] Majje majjasaññī pivati āpatti pācittiyassa . Majje vematiko pivati āpatti pācittiyassa . majje amajjasaññī pivati āpatti pācittiyassa . amajje majjasaññī āpatti dukkaṭassa . amajje vematiko āpatti dukkaṭassa . amajje amajjasaññī anāpatti. [578] Anāpatti amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ taṃ pivati sūpasaṃpāke maṃsasaṃpāke telasaṃpāke āmalakaphāṇite amajjaṃ ariṭṭhaṃ pivati ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 ayaṃ pāṭho vicāretabbo mātikāyaṃ anāgatattā.


             The Pali Tipitaka in Roman Character Volume 2 page 382-385. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6855&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6855&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=575&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=575              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9504              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9504              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]