ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Chaṭṭhasikkhāpadaṃ
     [604]  Tena  samayena  buddho  bhagavā  bhaggesu viharati susumāragire
bhesakalāvane   migadāye  .  tena  kho  pana  samayena  bhikkhū  hemantike
māse   aññataraṃ   mahantaṃ   susirakaṭṭhaṃ   jotiṃ  samādahitvā  visibbesuṃ .
Tasmiṃ   ca   susire   kaṇhasappo   agginā   santatto  nikkhamitvā  bhikkhū
paripātesi  .  bhikkhū  tahiṃ  tahiṃ  padhāviṃsu . Ye te bhikkhū appicchā .pe.
Te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhū  jotiṃ
samādahitvā    visibbessantīti    .pe.   saccaṃ   kira   bhikkhave   bhikkhū
jotiṃ   samādahitvā   visibbentīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   te  bhikkhave  moghapurisā  jotiṃ  samādahitvā
visibbessanti     netaṃ     bhikkhave    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {604.1}  yo  pana  bhikkhu  visīvanāpekkho  1-  jotiṃ samādaheyya
vā samādahāpeyya vā pācittiyanti.
     {604.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [605]   Tena   kho   pana   samayena  bhikkhū  gilānā  honti .
Gilānapucchakā   bhikkhū   gilāne   bhikkhū   etadavocuṃ   kaccāvuso  khamanīyaṃ
kacci  yāpanīyanti  .  pubbe  mayaṃ  āvuso  jotiṃ  samādahitvā  visibbema
@Footnote: 1 Ma. Yu. visibbanāpekkho. evamuparipi.
Tena  no  phāsu  hoti  idāni  pana  bhagavatā  paṭikkhittanti kukkuccāyantā
na  visibbema  tena  no  na phāsu hotīti. Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi    bhikkhave   gilānena   bhikkhunā   jotiṃ   samādahitvā   vā
samādahāpetvā   vā   visibbetuṃ  evañca  pana  bhikkhave  imaṃ  sikkhāpadaṃ
uddiseyyātha
     {605.1}  yo  pana bhikkhu agilāno visīvanāpekkho jotiṃ samādaheyya
vā samādahāpeyya vā pācittiyanti.
     {605.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [606]  Tena  kho  pana samayena bhikkhū padīpepi jotikepi jantāgharepi
kukkuccāyanti  1-  .  bhagavato  etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave
tathārūpapaccayā  jotiṃ  samādahituṃ  samādahāpetuṃ  evañca  pana  bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha
     {606.1}  yo  pana bhikkhu agilāno visīvanāpekkho jotiṃ samādaheyya
vā samādahāpeyya vā aññatra tathārūpapaccayā pācittiyanti.
     [607]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  agilāno  nāma  yassa  vinā agginā phāsu
hoti  .  gilāno nāma yassa vinā agginā na phāsu hoti. Visīvanāpekkhoti
tappitukāmo  .  joti  nāma  aggi  vuccati. Samādaheyyāti sayaṃ samādahati
āpatti pācittiyassa.
@Footnote: 1 Yu. tena kho pana samayena bhikkhū na padīpesuṃ jotikepi jantāgharepi kukkuccāyantā.
     {607.1}  Samādahāpeyyāti aññaṃ āṇāpeti āpatti pācittiyassa.
Sakiṃ āṇatto bahukaṃpi samādahati āpatti pācittiyassa.
     {607.2} Aññatra tathārūpapaccayāti ṭhapetvā tathārūpapaccayaṃ.
     [608]   Agilāno   agilānasaññī  visīvanāpekkho  jotiṃ  samādahati
vā     samādahāpeti     vā    aññatra    tathārūpapaccayā    āpatti
pācittiyassa  .  agilāno  vematiko  visīvanāpekkho  jotiṃ  samādahati vā
samādahāpeti   vā   aññatra   tathārūpapaccayā  āpatti  pācittiyassa .
Agilāno  gilānasaññī  visīvanāpekkho  jotiṃ  samādahati  vā  samādahāpeti
vā    aññatra   tathārūpapaccayā   āpatti   pācittiyassa   .   paṭilātaṃ
ukkhipati    āpatti    dukkaṭassa   .   gilāno   agilānasaññī   āpatti
dukkaṭassa   .   gilāno   vematiko   āpatti   dukkaṭassa   .  gilāno
gilānasaññī anāpatti.
     [609]    Anāpatti    gilānassa    aññena    kataṃ    visibbeti
vītacchitaṅgāraṃ  1-  visibbeti  padīpepi  2-  jotikepi 3- jantāgharepi 4-
tathārūpapaccayā āpadāsu ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1 Ma. vītaccitaṅgāraṃ .  2-3-4 Ma. pisaddo natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 395-397. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7100              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7100              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=604&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=604              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9582              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9582              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]