ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Tatiyasikkhāpadaṃ
     [689]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū    anācāraṃ    ācaritvā    aññāṇakena   āpannāti   jānantūti
pātimokkhe  uddissamāne  evaṃ  vadenti  1-  idāneva kho mayaṃ jānāma
ayampi    kira    dhammo    suttāgato    suttapariyāpanno   anvaḍḍhamāsaṃ
uddesaṃ   āgacchatīti   .   ye   te   bhikkhū   appicchā   .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
pātimokkhe   uddissamāne  evaṃ  vakkhanti  idāneva  kho  mayaṃ  jānāma
ayampi    kira    dhammo    suttāgato    suttapariyāpanno   anvaḍḍhamāsaṃ
uddesaṃ   āgacchatīti   .pe.   saccaṃ  kira  tumhe  bhikkhave  pātimokkhe
uddissamāne   evaṃ   vadetha   idāneva   kho   mayaṃ   jānāma  ayampi
kira    dhammo    suttāgato    suttapariyāpanno   anvaḍḍhamāsaṃ   uddesaṃ
āgacchatīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi
nāma   tumhe   moghapurisā   pātimokkhe   uddissamāne   evaṃ  vakkhatha
idāneva    kho    mayaṃ   jānāma   ayampi   kira   dhammo   suttāgato
suttapariyāpanno   anvaḍḍhamāsaṃ   uddesaṃ   āgacchatīti   netaṃ  moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
@Footnote: 1 Ma. Yu. vadanti. evamuparipi.
     {689.1}  Yo pana bhikkhu anvaḍḍhamāsaṃ pātimokkhe uddissamāne evaṃ
vadeyya   idāneva   kho  ahaṃ  jānāmi  ayampi  kira  dhammo  suttāgato
suttapariyāpanno  anvaḍḍhamāsaṃ  uddesaṃ  āgacchatīti  .  tañce bhikkhuṃ aññe
bhikkhū   jāneyyuṃ  nisinnapubbaṃ  iminā  bhikkhunā  dvittikkhattuṃ  pātimokkhe
uddissamāne   ko   pana   vādo   bhiyyoti   na   ca   tassa  bhikkhuno
aññāṇakena    mutti    atthi    yañca    tattha    āpattiṃ    āpanno
tañca   yathādhammo  kāretabbo  uttariñcassa  1-  moho  āropetabbo
tassa   te  āvuso  alābhā  tassa  te  dulladdhaṃ  yaṃ  tvaṃ  pātimokkhe
uddissamāne   na   sādhukaṃ   aṭṭhikatvā   manasikarosīti   .   idaṃ  tasmiṃ
mohanake pācittiyanti.
     [690]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ atthe adhippeto bhikkhūti. Anvaḍḍhamāsanti anūposathikaṃ.
     {690.1}   Pātimokkhe   uddissamāneti   uddissante  .  evaṃ
vadeyyāti     anācāraṃ     ācaritvā     aññāṇakena     āpannoti
jānantūti   pātimokkhe  uddissamāne  evaṃ  vadeti  idāneva  kho  ahaṃ
jānāmi   ayampi   kira  dhammo  suttāgato  suttapariyāpanno  anvaḍḍhamāsaṃ
uddesaṃ āgacchatīti āpatti dukkaṭassa.
     [691]  Tañceti  2-  mohetukāmaṃ  bhikkhuṃ  aññe  bhikkhū  jāneyyuṃ
nisinnapubbaṃ   iminā   bhikkhunā   dvittikkhattuṃ   pātimokkhe  uddissamāne
@Footnote: 1 Ma. Yu. uttari cassa. evamuparipi .  2 Ma. itisaddo natthi.
Ko   pana   vādo   bhiyyoti   na   ca   tassa   bhikkhuno   aññāṇakena
mutti    atthi   yañca   tattha   āpattiṃ   āpanno   tañca   yathādhammo
kāretabbo    uttariñcassa    moho    āropetabbo    .   evañca
pana   bhikkhave   āropetabbo  .  byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo
     {691.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
pātimokkhe   uddissamāne   na  sādhukaṃ  aṭṭhikatvā  1-  manasikaroti .
Yadi    saṅghassa    pattakallaṃ    saṅgho   itthannāmassa   bhikkhuno   mohaṃ
āropeyya. Esā ñatti.
     {691.2}   Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
pātimokkhe   uddissamāne   na   sādhukaṃ   aṭṭhikatvā   manasikaroti  .
Saṅgho   itthannāmassa   bhikkhuno   mohaṃ   āropeti   .  yassāyasmato
khamati    itthannāmassa   bhikkhuno   mohassa   āropanā   so   tuṇhassa
yassa nakkhamati so bhāseyya.
     {691.3}  Āropito  saṅghena  itthannāmassa  bhikkhuno  moho .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [692]   Anāropite   mohe   moheti   āpatti  dukkaṭassa .
Āropite mohe moheti āpatti pācittiyassa.
     [693]     Dhammakamme     dhammakammasaññī     moheti    āpatti
pācittiyassa  .  dhammakamme  vematiko  moheti  āpatti  pācittiyassa .
Dhammakamme    adhammakammasaññī    moheti    āpatti    pācittiyassa  .
Adhammakamme    dhammakammasaññī    āpatti    dukkaṭassa   .   adhammakamme
@Footnote: 1 Ma. aṭṭhiṃ katvā. evamuparipi.
Vematiko    āpatti    dukkaṭassa    .    adhammakamme   adhammakammasaññī
āpatti dukkaṭassa.
     [694]   Anāpatti   na   vitthārena  sutaṃ  hoti  ūnakadvittikkhattuṃ
vitthārena      sutaṃ      hoti      namohetukāmassa      ummattakassa
ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 455-458. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8190              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8190              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=689&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=109              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=689              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10021              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10021              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]