![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[718] Anāpatti adhammena vā vaggena vā na kammārahassa vā kammaṃ katanti jānanto khīyati ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. ------- Dasamasikkhāpadaṃ [719] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena saṅgho sannipatito hoti kenacideva karaṇīyena . chabbaggiyā bhikkhū cīvarakammaṃ karontā ekassa chandaṃ adaṃsu . athakho saṅgho yassatthāya sannipatito taṃ kammaṃ karissāmāti ñattiṃ ṭhapesi . athakho so bhikkhu evamevime ekamekassa kammaṃ karonti kassa tumhe kammaṃ karissathāti chandaṃ adatvā uṭṭhāyāsanā pakkāmi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissatīti .pe. saccaṃ kira tvaṃ bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {719.1} yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya pācittiyanti. [720] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . saṅghe vinicchayakathā nāma vatthu vā ārocitaṃ hoti avinicchitaṃ ñatti vā ṭhapitā hoti kammavācā vā vippakatā hoti . chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti kathaṃ idaṃ kammaṃ kuppaṃ assa vaggaṃ assa na kareyyāti gacchati āpatti dukkaṭassa . parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa . Vijahite āpatti pācittiyassa. [721] Dhammakamme dhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati āpatti pācittiyassa . dhammakamme vematiko chandaṃ adatvā uṭṭhāyāsanā pakkamati āpatti dukkaṭassa . dhammakamme adhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati anāpatti . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī anāpatti.The Pali Tipitaka in Roman Character Volume 2 page 471-473. http://84000.org/tipitaka/read/roman_read.php?B=2&A=8484 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=8484 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=2&item=719&items=4 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=116 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=719 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10111 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10111 Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com