ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Tatiyasikkhāpadaṃ
     [744]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  vikāle  gāmaṃ  pavisitvā  sabhāyaṃ  nisīditvā  anekavihitaṃ tiracchānakathaṃ
kathenti   seyyathīdaṃ   rājakathaṃ   corakathaṃ   mahāmattakathaṃ  senākathaṃ  bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ   yānakathaṃ  gāmakathaṃ  nigamakathaṃ  nagarakathaṃ  janapadakathaṃ  itthīkathaṃ  [1]-
surākathaṃ   visikhākathaṃ   kumbhaṭṭhānakathaṃ  pubbapetakathaṃ  nānattakathaṃ  lokakkhāyikaṃ
samuddakkhāyikaṃ    itibhavābhavakathaṃ    iti   vā   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  samaṇā  sakyaputtiyā  vikāle  gāmaṃ
pavisitvā    sabhāyaṃ    nisīditvā   anekavihitaṃ   tiracchānakathaṃ   kathessanti
seyyathīdaṃ    rājakathaṃ    corakathaṃ    mahāmattakathaṃ    senākathaṃ     bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sanayakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ    yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ   janapadakathaṃ   itthīkathaṃ
surākathaṃ     visikhākathaṃ     kumbhaṭṭhānakathaṃ     pubbapetakathaṃ     nānattakathaṃ
lokakkhāyikaṃ    samuddakkhāyikaṃ    itibhavābhavakathaṃ    iti   vā   seyyathāpi
gihī kāmabhoginoti.
     {744.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
@Footnote: 1 Ma. Yu. purisakathaṃ. evamīdisesu ṭhānesu.
Vikāle   gāmaṃ   pavisitvā   sabhāyaṃ   nisīditvā  anekavihitaṃ  tiracchānakathaṃ
kathessati    seyyathīdaṃ    rājakathaṃ   .pe.   itibhavābhavakathaṃ   iti   vāti
.pe.   saccaṃ   kira   tumhe  bhikkhave  vikāle  gāmaṃ  pavisitvā  sabhāyaṃ
nisīditvā    anekavihitaṃ    tiracchānakathaṃ    kathetha    seyyathīdaṃ   rājakathaṃ
.pe.   itibhavābhavakathaṃ  iti  vāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  vikāle  gāmaṃ  pavisitvā
sabhāyaṃ    nisīditvā    anekavihitaṃ    tiracchānakathaṃ   kathessatha   seyyathīdaṃ
rājakathaṃ   .pe.  itibhavābhavakathaṃ  iti  vā  netaṃ  moghapurisā  appasannānaṃ
vā    pasādāya    pasannānaṃ    vā   bhiyyobhāvāya   .pe.   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {744.2} yo pana bhikkhu vikāle gāmaṃ paviseyya pācittiyanti.
     {744.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [745]   Tena   kho   pana   samayena  sambahulā  bhikkhū  kosalesu
janapadesu   sāvatthiṃ   gacchantā   sāyaṃ   aññataraṃ   gāmaṃ   upagacchiṃsu .
Manussā    te   bhikkhū   passitvā   etadavocuṃ   pavisatha   bhanteti  .
Athakho   te   bhikkhū   bhagavatā   paṭikkhittaṃ   vikāle   gāmaṃ   pavisitunti
kukkuccāyantā  na  pavisiṃsu  .  corā  te  bhikkhū  acchindiṃsu. Athakho te
bhikkhū  sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ  .  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave
Āpucchā   vikāle  gāmaṃ  pavisituṃ  evañca  pana  bhikkhave  imaṃ  sikkhāpadaṃ
uddiseyyātha
     {745.1}   yo  pana  bhikkhu  anāpucchā  vikāle  gāmaṃ  paviseyya
pācittiyanti.
     {745.2}    Evañcidaṃ    bhagavatā   bhikkhūnaṃ   sikkhāpadaṃ   paññattaṃ
hoti.
     [746]   Tena   kho   pana   samayena  aññataro  bhikkhu  kosalesu
janapadesu   sāvatthiṃ   gacchanto   sāyaṃ   aññataraṃ   gāmaṃ   upagacchi  .
Manussā   taṃ   bhikkhuṃ   passitvā  etadavocuṃ  pavisatha  bhanteti  .  athakho
so   bhikkhu   bhagavatā   paṭikkhittaṃ   anāpucchā  vikāle  gāmaṃ  pavisitunti
kukkuccāyanto   na   pāvisi  .  corā  taṃ  bhikkhuṃ  acchindiṃsu  .  athakho
so   bhikkhu   sāvatthiṃ   gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave   santaṃ   bhikkhuṃ   āpucchā  vikāle  gāmaṃ  pavisituṃ  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {746.1}  yo  pana  bhikkhu  santaṃ  bhikkhuṃ  anāpucchā  vikāle gāmaṃ
paviseyya pācittiyanti.
     {746.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [747]  Tena  kho  pana  samayena  aññataro  bhikkhu  ahinā  daṭṭho
hoti   .   aññataro   bhikkhu   aggiṃ   āharissāmīti   gāmaṃ  gacchati .
Athakho   so  bhikkhu  bhagavatā  paṭikkhittaṃ  santaṃ  bhikkhuṃ  anāpucchā  vikāle
gāmaṃ   pavisitunti   kukkuccāyanto   na   pāvisi   .  bhagavato  etamatthaṃ
Ārocesi  .  athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  tathārūpe  accāyike
karaṇīye   santaṃ   bhikkhuṃ   anāpucchā   vikāle   gāmaṃ   pavisituṃ  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {747.1}  yo  pana  bhikkhu  santaṃ  bhikkhuṃ  anāpucchā  vikāle gāmaṃ
paviseyya aññatra tathārūpā accāyikā karaṇīyā pācittiyanti.
     [748]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  santo  nāma  bhikkhu  sakkā hoti āpucchā
pavisituṃ  .  asanto  nāma  bhikkhu  na  sakkā  hoti  āpucchā  pavisituṃ .
Vikālo   nāma   majjhantike   vītivatte   yāva   aruṇuggamanā  .  gāmaṃ
paviseyyāti     parikkhittassa     gāmassa     parikkhepaṃ    atikkamantassa
āpatti     pācittiyassa     .    aparikkhittassa    gāmassa    upacāraṃ
okkamantassa     āpatti    pācittiyassa    .    aññatra    tathārūpā
accāyikā karaṇīyāti ṭhapetvā tathārūpaṃ accāyikaṃ karaṇīyaṃ.
     [749]   Vikāle   vikālasaññī   santaṃ   bhikkhuṃ   anāpucchā  gāmaṃ
pavisati     aññatra     tathārūpā     accāyikā    karaṇīyā    āpatti
pācittiyassa  .  vikāle  vematiko  santaṃ  bhikkhuṃ  anāpucchā  gāmaṃ pavisati
aññatra   tathārūpā   accāyikā   karaṇīyā   āpatti   pācittiyassa  .
Vikāle   kālasaññī   santaṃ   bhikkhuṃ   anāpucchā   gāmaṃ  pavisati  aññatra
tathārūpā    accāyikā   karaṇīyā   āpatti   pācittiyassa   .   kāle
Vikālasaññī    āpatti    dukkaṭassa    .   kāle   vematiko   āpatti
dukkaṭassa. Kāle kālasaññī anāpatti.
     [750]   Anāpatti   tathārūpe   accāyike  karaṇīye  santaṃ  bhikkhuṃ
āpucchā   pavisati   asantaṃ   bhikkhuṃ  anāpucchā  pavisati  antarārāmaṃ  1-
gacchati     bhikkhunūpassayaṃ    gacchati    titthiyaseyyaṃ    gacchati    paṭikkamanaṃ
gacchati     gāmena     maggo     hoti     āpadāsu     ummattakassa
ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                            --------
@Footnote: 1 Yu. antarāgāmaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 493-497. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8886              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8886              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=744&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=744              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10207              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10207              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]