ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page54.

Dasamasikkhāpadaṃ [70] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhāko mahāmatto āyasmato upanandassa sakyaputtassa dūtena cīvaracetāpanaṃ pāhesi iminā cīvaracetāpanena cīvaraṃ cetāpetvā ayyaṃ upanandaṃ cīvarena acchādehīti. Athakho so dūto yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpanaṃ ābhataṃ paṭiggaṇhātu āyasmā cīvaracetāpananti. {70.1} Evaṃ vutte āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca na kho mayaṃ āvuso cīvaracetāpanaṃ paṭiggaṇhāma cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiyanti . Evaṃ vutte so dūto āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca atthi panāyasmato koci veyyāvaccakaroti . tena kho pana samayena aññataro upāsako ārāmaṃ agamāsi kenacideva karaṇīyena . Athakho āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca eso kho āvuso upāsako bhikkhūnaṃ veyyāvaccakaroti . athakho so dūto taṃ upāsakaṃ saññāpetvā yenāyasmā upanando sakyaputto

--------------------------------------------------------------------------------------------- page55.

Tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā upasaṅkamatu āyasmā kālena cīvarena taṃ acchādessatīti [1]-. {70.2} Tena kho pana samayena 2- āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi . dutiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi paribhuñjatu ayyo taṃ cīvaraṃ icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttanti . dutiyampi kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi . Tatiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi paribhuñjatu ayyo taṃ cīvaraṃ icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttanti. {70.3} Tena kho pana samayena nigamassa 3- samayo hoti . nigamena 4- ca katikā katā hoti yo pacchā āgacchati paññāsambaddhoti 5- . athakho āyasmā upanando sakyaputto yena so upāsako tenupasaṅkami upasaṅkamitvā taṃ upāsakaṃ etadavoca attho me āvuso cīvarenāti . ajjuṇho @Footnote: 1 Ma. Yu. tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa @santike dūtaṃ pāhesi paribhuñjatu ayyo taṃ cīvaraṃ icchāma mayaṃ ayyena taṃ cīvaraṃ @paribhuttanti . 2 Ma. Yu. athakho . 3 Ma. Yu. negamassa . 4 Ma. Yu. negamena. @5 Ma. Yu. paññāsaṃ baddhoti. evamuparipi.

--------------------------------------------------------------------------------------------- page56.

Bhante āgamehi ajja nigamassa samayo nigamena ca katikā katā hoti yo pacchā āgacchati paññāsambaddhoti . ajjeva me āvuso cīvaraṃ dehīti ovaṭṭikāya parāmasi . athakho so upāsako āyasmatā upanandena sakyaputtena nippīḷiyamāno āyasmato upanandassa sakyaputtassa cīvaraṃ cetāpetvā pacchā agamāsi . Manussā taṃ upāsakaṃ etadavocuṃ kissa tvaṃ ayya 1- pacchā āgato paññāsaṃ jinosīti. {70.4} Athakho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khīyanti vipācenti mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā nayimesaṃ sukaraṃ veyyāvaccaṃpi kātuṃ kathaṃ hi nāma upanando sakyaputto upāsakena ajjuṇho bhante āgamehīti vuccamāno nāgamessatīti 2- . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto upāsakena ajjuṇho bhante āgamehīti vuccamāno nāgamessatīti 3- . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ upananda upāsakena ajjuṇho bhante āgamehīti vuccamāno @Footnote: 1 Ma. Yu. ayyo . 2 Yu. kathaṃ hi nāma upāsakena ... vuccamānā nāgamissantīti. @3 Yu. nāgamissatīti.

--------------------------------------------------------------------------------------------- page57.

Nāgamesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa upāsakena ajjuṇho bhante āgamehīti vuccamāno nāgamessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {70.5} bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpanaṃ pahiṇeyya iminā cīvaracetāpanena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehīti . so ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpanaṃ ābhataṃ paṭiggaṇhātu āyasmā cīvaracetāpananti . tena bhikkhunā so dūto evamassa vacanīyo na kho mayaṃ āvuso cīvaracetāpanaṃ paṭiggaṇhāma cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiyanti . So ce dūto taṃ bhikkhuṃ evaṃ vadeyya atthi panāyasmato koci veyyāvaccakaroti . cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā eso kho āvuso bhikkhūnaṃ veyyāvaccakaroti . so ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā upasaṅkamatu āyasmā kālena cīvarena taṃ acchādessatīti . cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvittikkhattuṃ

--------------------------------------------------------------------------------------------- page58.

Codetabbo sāretabbo attho me āvuso cīvarenāti. Dvittikkhattuṃ codayamāno sārayamāno 1- taṃ cīvaraṃ abhinipphādeyya iccetaṃ kusalaṃ no ce abhinipphādeyya catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ 2- tuṇhībhūtena uddissa ṭhātabbaṃ catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya iccetaṃ kusalaṃ no ce abhinipphādeyya tato ce uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeyya nissaggiyaṃ pācittiyaṃ no ce abhinipphādeyya yatassa cīvaracetāpanaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpanaṃ pahiṇittha na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti yuñjantāyasmanto sakaṃ mā vo sakaṃ vinassāti 3-. Ayaṃ tattha sāmīcīti. [71] Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ @Footnote: 1 codiyamāno sāriyamānoti paṭhanti. taṃ na yujjati. na hi ime pāṭhā @kammavācakā. te ce kammavācakā siyuṃ veyyāvaccakaroti padaṃ abhinipphādeyyāti @pade kattā siyā. evaṃ sante pāliyā ukkamo bhaveyya. tato paraṃ hi bhikkhusaddo @abhinipphādeyyāti padesu kattā. kaṅkhāvitaraṇiyampi kattubhāvena vaṇṇitā. @vicāretvā gahetabbaṃ . 2 chakkhattuṃparamantipi paṭhanti . 3 vinassītipi paṭhanti.

--------------------------------------------------------------------------------------------- page59.

Karitvā bhikkhuṃ acchādetukāmo . rājā nāma yo koci rajjaṃ kāreti. Rājabhoggo nāma yo koci rañño bhattavetanāraho 1-. Brāhmaṇo nāma jātiyā brāhmaṇo . gahapatiko nāma ṭhapetvā rājānaṃ rājabhoggaṃ brāhmaṇaṃ avaseso gahapatiko nāma . cīvaracetāpanaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā maṇi vā muttā vā masāragallaṃ vā phaliko vā 2- . iminā cīvaracetāpanenāti paccupaṭṭhitena . Cetāpetvāti parivaṭṭetvā. Acchādehīti dajjehi. {71.1} So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpanaṃ ābhataṃ paṭiggaṇhātu āyasmā cīvaracetāpananti . tena bhikkhunā so dūto evamassa vacanīyo na kho mayaṃ āvuso cīvaracetāpanaṃ paṭiggaṇhāma cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiyanti . so ce dūto taṃ bhikkhuṃ evaṃ vadeyya atthi panāyasmato koci veyyāvaccakaroti . Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā eso kho āvuso bhikkhūnaṃ veyyāvaccakaroti. Na vattabbo tassa dehīti vā so vā nikkhipissati so vā parivaṭṭissati 3- so vā cetāpessatīti . so ce dūto taṃ @Footnote: 1 sabbattha bhattavetanāhāroti dissati . 2 Ma. Yu. masāragallaṃ vā phaliko vāti @ime pāṭhā natthi . 3 Ma. Yu. sabbattha parivattissatīti dissati.

--------------------------------------------------------------------------------------------- page60.

Veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā upasaṅkamatu āyasmā kālena cīvarena taṃ acchādessatīti . Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvittikkhattuṃ codetabbo sāretabbo attho me āvuso cīvarenāti. Na vattabbo dehi me cīvaraṃ āhara me cīvaraṃ parivaṭṭehi 1- me cīvaraṃ cetāpehi me cīvaranti . dutiyampi vattabbo tatiyampi vattabbo . Sace abhinipphādeti iccetaṃ kusalaṃ no ce abhinipphādeti tattha gantvā tuṇhībhūtena uddissa ṭhātabbaṃ na āsane nisīditabbaṃ na āmisaṃ paṭiggahetabbaṃ na dhammo bhāsitabbo . kiṃkāraṇā āgatosīti pucchamāno 2- jānāhi āvusoti vattabbo . sace āsane vā nisīdati āmisaṃ vā paṭiggaṇhāti dhammaṃ vā bhāsati ṭhānaṃ bhañjati . dutiyampi ṭhātabbaṃ tatiyampi ṭhātabbaṃ catukkhattuṃ codetvā catukkhattuṃ ṭhātabbaṃ pañcakkhattuṃ codetvā dvikkhattuṃ ṭhātabbaṃ chakkhattuṃ codetvā na ṭhātabbaṃ . tato ce uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ @Footnote: 1 sabbattha parivattehīti dissati . 2 sabbattha pucchiyamānoti dissati.

--------------------------------------------------------------------------------------------- page61.

Me bhante cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. Dadeyyāti .pe. dadeyyunti .pe. āyasmato dammīti . no ce abhinipphādeyya yatassa cīvaracetāpanaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpanaṃ pahiṇittha na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti yuñjantāyasmanto sakaṃ mā vo sakaṃ vinassāti . Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. [72] Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhāne 1- atirekasaññī abhinipphādeti nissaggiyaṃ pācittiyaṃ . atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhāne vematiko abhinipphādeti nissaggiyaṃ pācittiyaṃ . atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhāne ūnakasaññī abhinipphādeti nissaggiyaṃ pācittiyaṃ . ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhāne atirekasaññī āpatti dukkaṭassa . Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhāne vematiko āpatti dukkaṭassa . ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhāne ūnakasaññī anāpatti. [73] Anāpatti tikkhattuṃ codanāya chakkhattuṃ ṭhānena ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena acodiyamāno deti @Footnote: 1 sabbattha ṭhānenāti dissati.

--------------------------------------------------------------------------------------------- page62.

Sāmiko codetvā deti 1- ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ 2-. Cīvaravaggo 3- paṭhamo. ------- Tassuddānaṃ dasekaratti māso ca 4- dhovāpanaṃ 5- paṭiggaho aññātakañca uddissa 6- ubhinnaṃ dūtakena cāti 7-. ------- @Footnote: 1 Ma. Yu. sāmikā codetvā denti . 2 Ma. rājasikkhāpadaṃ niṭṭhitaṃ dasamaṃ. @3 Ma. Yu. kaṭhinavaggo . 4 Ma. ubbhataṃ kathinaṃ tīṇi . 5 Ma. Yu. dhovanañca. @6 Ma. Yu. aññātakāni tīṇeva . 7 Yu. itisaddo natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 54-62. https://84000.org/tipitaka/read/roman_read.php?B=2&A=926&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=926&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=70&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=70              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4247              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4247              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]