ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [257]  11  Dvemāni bhikkhave balāni katamāni dve paṭisaṅkhānabalañca
bhāvanābalañca     .     katamañca     bhikkhave     paṭisaṅkhānabalaṃ    idha
bhikkhave   ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho  pāpako
vipāko   diṭṭhe   ceva   dhamme  abhisamparāyañca  vacīduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañca  manoduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya
kāyaduccaritaṃ  *-  pahāya  kāyasucaritaṃ  bhāveti  vacīduccaritaṃ pahāya vacīsucaritaṃ
bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti   suddhaṃ   attānaṃ
pariharati   idaṃ   vuccati   bhikkhave   paṭisaṅkhānabalaṃ   .  katamañca  bhikkhave
bhāvanābalaṃ  tatra  bhikkhave  yadidaṃ  2-  bhāvanābalaṃ  sekhametaṃ 3- balaṃ sekhaṃ
hi  so  bhikkhave  balaṃ  āgamma  rāgaṃ  pajahati  dosaṃ  pajahati  mohaṃ pajahati
rāgaṃ  pahāya  dosaṃ  pahāya  mohaṃ  pahāya  yaṃ  akusalaṃ  na  taṃ  karoti  yaṃ
@Footnote: 1 Ma. soṇasiṃgālā .  2 Ma. yamidaṃ. 3 Ma. Yu. sekhānametaṃ.
@* mīkār—kṛ´์ khagœ kāduccaritaṃ peḌna kāyaduccaritaṃ

--------------------------------------------------------------------------------------------- page67.

Pāpaṃ na taṃ sevati idaṃ vuccati bhikkhave bhāvanābalaṃ . imāni kho bhikkhave dve balānīti. [258] 12 Dvemāni bhikkhave balāni katamāni dve paṭisaṅkhānabalañca bhāvanābalañca . katamañca bhikkhave paṭisaṅkhānabalaṃ idha bhikkhave ekacco iti paṭisañcikkhati kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ . katamañca bhikkhave bhāvanābalaṃ idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ bhāveti ... viriyasambojjhaṅgaṃ bhāveti ... Pītisambojjhaṅgaṃ bhāveti ... Passaddhisambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ bhāveti ... Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ idaṃ vuccati bhikkhave bhāvanābalaṃ . imāni kho bhikkhave dve balānīti. [259] 13 Dvemāni bhikkhave balāni katamāni dve paṭisaṅkhānabalañca bhāvanābalañca . katamañca bhikkhave paṭisaṅkhānabalaṃ idha

--------------------------------------------------------------------------------------------- page68.

Bhikkhave ekacco iti paṭisañcikkhati kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca vacīduccaritassa [1]- pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca manoduccaritassa [2]- pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. {259.1} Katamañca bhikkhave bhāvanābalaṃ idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati idaṃ vuccati bhikkhave bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti. [260] 14 Dvemā bhikkhave tathāgatassa dhammadesanā katamā dve saṅkhittena ca vitthārena ca imā kho bhikkhave dve tathāgatassa dhammadesanāti. @Footnote: 1-2 Ma. kho.

--------------------------------------------------------------------------------------------- page69.

[261] 15 Yasmiṃ bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhanti tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati bhikkhū ca na phāsuṃ viharissanti . 1- yasmiñca kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhanti tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ na dīghattāya na kharattāya na vāḷattāya saṃvattissati bhikkhū ca phāsuṃ viharissanti. 2- {261.1} Kathañca bhikkhave āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati idha bhikkhave āpanno bhikkhu iti paṭisañcikkhati ahaṃ kho akusalaṃ āpanno kañcideva 3- desaṃ kāyena tasmā 4- maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena no ce ahaṃ akusalaṃ āpajjeyyaṃ kañcideva desaṃ kāyena na maṃ so bhikkhu passeyya akusalaṃ āpanno kañcideva desaṃ kāyena yasmā ca kho ahaṃ akusalaṃ āpanno kañcideva desaṃ kāyena tasmā maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena disvā ca pana maṃ so bhikkhu akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena anattamano ahosi anattamano samāno anattamanavacanaṃ maṃ so bhikkhu avaca anattamanavacanāhaṃ tena bhikkhunā vutto samāno anattamano ahosiṃ anattamno samāno paresaṃ ārocesiṃ iti mameva tattha accayo @Footnote: 1-2 Ma. Yu. viharissantīti . 3 Ma. kiñcideva. 4 Ma. tasmāti pāṭho natthi.

--------------------------------------------------------------------------------------------- page70.

Accagamā suṅkadāyikaṃva bhaṇḍasminti evaṃ kho bhikkhave āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati. {261.2} Kathañca bhikkhave codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati idha bhikkhave codako bhikkhu iti paṭisañcikkhati ayaṃ kho bhikkhu akusalaṃ āpanno kañcideva desaṃ kāyena tasmā 1- ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena no ce ayaṃ bhikkhu akusalaṃ āpajjeyya kañcideva desaṃ kāyena nāhaṃ imaṃ bhikkhuṃ passeyyaṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena yasmā ca kho ayaṃ bhikkhu akusalaṃ āpanno kañcideva desaṃ kāyena tasmā ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena disvā ca panāhaṃ imaṃ bhikkhuṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena anattamano ahosiṃ anattamano samāno anattamanavacanāhaṃ imaṃ bhikkhuṃ avacaṃ anattamanavacanāyaṃ bhikkhu mayā vutto samāno anattamano ahosi anattamano samāno paresaṃ ārocesi iti mameva tattha accayo accagamā suṅkadāyikaṃva bhaṇḍasminti evaṃ kho bhikkhave codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati. {261.3} Yasmiṃ bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhanti 2- tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati bhikkhū ca na phāsuṃ viharissanti . 3- yasmiṃ ca kho bhikkhave adhikaraṇe @Footnote: 1 Ma. Yu. tasmāti pāṭho natthi . 2 Ma. sabbattha paccavekkhati. @3 Ma. viharissantīti.

--------------------------------------------------------------------------------------------- page71.

Āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhanti tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati bhikkhū ca phāsuṃ viharissantīti. [262] 16 Athakho aññataro brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti . adhammacariyavisamacariyāhetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti. {262.1} Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . Dhammacariyasamacariyāhetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca

--------------------------------------------------------------------------------------------- page72.

Bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [263] 17 Athakho jānussoṇī 1- brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho jānussoṇī brāhmaṇo bhagavantaṃ etadavoca ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti . katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti. {263.1} Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . na kho ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ [2]- ājānāmi sādhu me bhavaṃ gotamo tathādhammaṃ desetu yathā ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ [3]- ājāneyyanti . tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho jānussoṇī brāhmaṇo bhagavato paccassosi . bhagavā etadavoca idha brāhmaṇa ekaccassa kāyaduccaritaṃ kataṃ hoti akataṃ hoti kāyasucaritaṃ vacīduccaritaṃ @Footnote: 1 Ma. Yu. jāṇussoṇi. sabbattha īdisameva. 2-3 Ma. avibhattassa vitthārena atthaṃ.

--------------------------------------------------------------------------------------------- page73.

Kataṃ hoti akataṃ hoti vacīsucaritaṃ manoduccaritaṃ kataṃ hoti akataṃ hoti manosucaritaṃ evaṃ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti idha pana brāhmaṇa ekaccassa kāyasucaritaṃ kataṃ hoti akataṃ hoti kāyaduccaritaṃ vacīsucaritaṃ kataṃ hoti akataṃ hoti vacīduccaritaṃ manosucaritaṃ kataṃ hoti akataṃ hoti manoduccaritaṃ evaṃ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [264] 18 Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca ekaṃsenāhaṃ ānanda akaraṇīyaṃ vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritanti . yamidaṃ bhante bhagavatā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tasmiṃ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkhoti . Yamidaṃ ānanda mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho attāpi attānaṃ upavadati anuvicca viññū garahanti pāpako kittisaddo abbhuggacchati sammūḷho kālaṃ karoti kāyassa

--------------------------------------------------------------------------------------------- page74.

Bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati yamidaṃ ānanda mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho . Ekaṃsenāhaṃ ānanda karaṇīyaṃ vadāmi kāyasucaritaṃ vacīsucaritaṃ manosucaritanti. Yamidaṃ bhante bhagavatā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ tasmiṃ karaṇīye kayiramāne ko ānisaṃso pāṭikaṅkhoti. {264.1} Yamidaṃ ānanda mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho attāpi attānaṃ na upavadati anuvicca viññū pasaṃsanti kalyāṇo kittisaddo abbhuggacchati asammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati yamidaṃ ānanda mayā ekaṃsena karaṇīyaṃ ekkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkhoti. [265] 19 Akusalaṃ bhikkhave pajahatha sakkā bhikkhave akusalaṃ pajahituṃ no ce 1- taṃ bhikkhave sakkā abhavissa akusalaṃ pajahituṃ nāhaṃ evaṃ vadeyyaṃ akusalaṃ bhikkhave pajahathāti yasmā ca kho bhikkhave sakkā akusalaṃ pajahituṃ tasmāhaṃ evaṃ vadāmi akusalaṃ bhikkhave pajahathāti . akusalañcahidaṃ bhikkhave pahīnaṃ ahitāya dukkhāya saṃvatteyya nāhaṃ evaṃ vadeyyaṃ akusalaṃ bhikkhave pajahathāti yasmā ca kho bhikkhave akusalaṃ pahīnaṃ hitāya sukhāya saṃvattati tasmāhaṃ evaṃ vadāmi @Footnote: 1 Ma. no cedaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page75.

Akusalaṃ bhikkhave pajahathāti . kusalaṃ bhikkhave bhāvetha sakkā bhikkhave kusalaṃ bhāvetuṃ no cetaṃ bhikkhave sakkā abhavissa kusalaṃ bhāvetuṃ nāhaṃ evaṃ vadeyyaṃ kusalaṃ bhikkhave bhāvethāti yasmā ca kho bhikkhave sakkā kusalaṃ bhāvetuṃ tasmāhaṃ evaṃ vadāmi kusalaṃ bhikkhave bhāvethāti. Kusalañcahidaṃ bhikkhave bhāvitaṃ ahitāya dukkhāya saṃvatteyya nāhaṃ evaṃ vadeyyaṃ kusalaṃ bhikkhave bhāvethāti yasmā ca kho bhikkhave kusalaṃ bhāvitaṃ hitāya sukhāya saṃvattati tasmāhaṃ evaṃ vadāmi kusalaṃ bhikkhave bhāvethāti. [266] 20 Dveme bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti katame dve dunnikkhittañca padabyañjanaṃ attho ca dunnīto dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti ime kho bhikkhave dve dhammā saddhammassa sammosāya antaradhānāya saṃvattanti . dveme bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti katame dve sunikkhittañca padabyañjanaṃ attho ca sunīto sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti ime kho bhikkhave dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti. Adhikaraṇavaggo dutiyo.


             The Pali Tipitaka in Roman Character Volume 20 page 66-75. https://84000.org/tipitaka/read/roman_read.php?B=20&A=1350&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=1350&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=257&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=257              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=209              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=209              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]