ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [42]  Seyyathāpi  bhikkhave  sālisūkaṃ  vā  yavasūkaṃ  vā micchāpaṇihitaṃ
hatthena  vā  pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā bhijjissati 2-
lohitaṃ   vā   uppādessatīti   netaṃ   ṭhānaṃ   vijjati   taṃ  kissa  hetu
micchāpaṇihitattā   bhikkhave  sālisūkassa  evameva  kho  bhikkhave  so  vata
bhikkhu   micchāpaṇihitena   cittena   avijjaṃ  bhijjissati  vijjaṃ  uppādessati
nibbānaṃ    sacchikarissatīti    netaṃ    ṭhānaṃ   vijjati   taṃ   kissa   hetu
micchāpaṇihitattā bhikkhave cittassāti.
     [43]  Seyyathāpi  bhikkhave  sālisūkaṃ  vā  yavasūkaṃ  vā sammāpaṇihitaṃ
hatthena   vā  pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā  bhijjissati
lohitaṃ   vā   uppādessatīti   ṭhānametaṃ   vijjati   taṃ   kissa   hetu
sammāpaṇihitattā  bhikkhave  sālisūkassa  evameva  kho  bhikkhave  so  vata
bhikkhu   sammāpaṇihitena   cittena  avijjaṃ  bhijjissati  vijjaṃ  uppādessati
nibbānaṃ    sacchikarissatīti    ṭhānametaṃ    vijjati    taṃ    kissa   hetu
sammāpaṇihitattā bhikkhave cittassāti.
     [44]  Idhāhaṃ  bhikkhave  ekaccaṃ  puggalaṃ  paduṭṭhacittaṃ  evaṃ cetasā
ceto   paricca   pajānāmi   imamhi   ce   ayaṃ  samaye  puggalo  kālaṃ
kareyya   yathābhataṃ   nikkhitto   evaṃ   niraye   taṃ   kissa  hetu  cittaṃ
@Footnote: 1 Ma. Yu. adantavaggo. 2 Ma. Yu. bhecchati, ito paraṃ īdisameva.
Hissa  bhikkhave  paduṭṭhaṃ  cetopadosahetu  ca  pana  bhikkhave  evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjantīti.
     [45]  Idhāhaṃ  bhikkhave  ekaccaṃ  puggalaṃ  pasannacittaṃ  evaṃ cetasā
ceto   paricca   pajānāmi   imamhi   ce   ayaṃ  samaye  puggalo  kālaṃ
kareyya   yathābhataṃ   nikkhitto   evaṃ   sagge   taṃ   kissa  hetu  cittaṃ
hissa  bhikkhave  pasannaṃ  cetopasādahetu  ca  pana  bhikkhave  evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     [46]  Seyyathāpi  bhikkhave  udakarahado  āvilo  lulito  kalalībhūto
tattha   cakkhumā   puriso   tīre   ṭhito   na   passeyya   sippisambukampi
sakkharakathalampi   macchagumbampi   carantampi   tiṭṭhantampi   taṃ   kissa   hetu
āvilattā   bhikkhave   udakassa  evameva  kho  bhikkhave  so  vata  bhikkhu
āvilena    cittena    attatthaṃ   vā   ñassati   paratthaṃ   vā   ñassati
ubhayatthaṃ   vā   ñassati  uttariṃ  vā  manussadhammā  alamariyañāṇadassanavisesaṃ
sacchikarissatīti    netaṃ   ṭhānaṃ   vijjati   taṃ   kissa   hetu   āvilattā
bhikkhave cittassāti.
     [47]    Seyyathāpi   bhikkhave   udakarahado   accho   vippasanno
anāvilo   tattha   cakkhumā  puriso  tīre  ṭhito  passeyya  sippisambukampi
sakkharakathalampi   macchagumbampi   carantampi   tiṭṭhantampi   taṃ   kissa   hetu
anāvilattā   bhikkhave  udakassa  evameva  kho  bhikkhave  so  vata  bhikkhu
Anāvilena     cittena     attatthaṃ    vā    ñassati    paratthaṃ    vā
ñassati     ubhayatthaṃ     vā    ñassati    uttariṃ    vā    manussadhammā
alamariyañāṇadassanavisesaṃ       sacchikarissatīti       ṭhānametaṃ      vijjati
taṃ kissa hetu anāvilattā bhikkhave cittassāti.
     [48]  Seyyathāpi  bhikkhave  yānikānici  rukkhajātāni  1-  candano
tesaṃ   aggamakkhāyati   yadidaṃ   mudutāya  ceva  kammaññatāya  ca  evameva
kho   ahaṃ   bhikkhave   nāññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ  bhāvitaṃ
bahulīkataṃ   muduñca   hoti   kammaniyañca  2-  yathayidaṃ  bhikkhave  cittaṃ  cittaṃ
bhikkhave bhāvitaṃ bahulīkataṃ muduñca hoti kammaniyañcāti.
     [49]   Nāhaṃ   bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yaṃ  evaṃ
lahuparivattaṃ   yathayidaṃ   bhikkhave   cittaṃ   yāvañcidaṃ   bhikkhave  upamāpi  na
sukarā yāva lahuparivattaṃ cittanti.
     [50]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi upakkiliṭṭhanti.
     [51]   Pabhassaramidaṃ   bhikkhave   cittaṃ   tañca   kho   āgantukehi
upakkilesehi vippamuttanti.
                   Vaggo 3- pañcamo.



             The Pali Tipitaka in Roman Character Volume 20 page 9-11. https://84000.org/tipitaka/read/roman_read.php?B=20&A=166              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=166              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=42&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=42              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1149              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1149              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]