ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [309]  63  Dvemāni  bhikkhave  sukhāni  katamāni  dve  gihisukhañca
pabbajjāsukhañca  1-  imāni  kho  bhikkhave  dve  sukhāni etadaggaṃ bhikkhave
imesaṃ dvinnaṃ sukhānaṃ yadidaṃ pabbajjāsukhanti 2-.
     [310]  64  Dvemāni  bhikkhave  sukhāni  katamāni  dve kāmasukhañca
nekkhammasukhañca   imāni   kho  bhikkhave  dve  sukhāni  etadaggaṃ  bhikkhave
@Footnote: 1-2 Ma. pabbajitasukhañca.

--------------------------------------------------------------------------------------------- page101.

Imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nekkhammasukhanti. [311] 65 Dvemāni bhikkhave sukhāni katamāni dve upadhisukhañca nirupadhisukhañca imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirupadhisukhanti. [312] 66 Dvemāni bhikkhave sukhāni katamāni dve sāsavañca sukhaṃ anāsavañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ anāsavasukhanti 1-. [313] 67 Dvemāni bhikkhave sukhāni katamāni dve sāmisañca sukhaṃ nirāmisañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirāmisaṃ sukhanti. [314] 68 Dvemāni bhikkhave sukhāni katamāni dve ariyasukhañca anariyasukhañca imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ ariyasukhanti. [315] 69 Dvemāni bhikkhave sukhāni katamāni dve kāyikañca sukhaṃ cetasikañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ cetasikaṃ sukhanti. [316] 70 Dvemāni bhikkhave sukhāni katamāni dve sappītikañca sukhaṃ nippītikañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikaṃ sukhanti. [317] 71 Dvemāni bhikkhave sukhāni katamāni dve sātasukhañca @Footnote: 1 anāsavaṃ sukhanti padena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page102.

Upekkhāsukhañca imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhāsukhanti . [318] 72 Dvemāni bhikkhave sukhāni katamāni dve samādhisukhañca asamādhisukhañca imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ samādhisukhanti. [319] 73 Dvemāni bhikkhave sukhāni katamāni dve sappītikārammaṇañca sukhaṃ nippītikārammaṇañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikārammaṇaṃ sukhanti. [320] 74 Dvemāni bhikkhave sukhāni katamāni dve sātārammaṇañca sukhaṃ upekkhārammaṇañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhārammaṇaṃ sukhanti. [321] 75 Dvemāni bhikkhave sukhāni katamāni dve rūpārammaṇañca sukhaṃ arūpārammaṇañca sukhaṃ imāni kho bhikkhave dve sukhāni etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ arūpārammaṇaṃ sukhanti. Sukhavaggo dutiyo.


             The Pali Tipitaka in Roman Character Volume 20 page 100-102. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2070&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2070&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=309&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=309              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1366              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1366              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]