ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [343]  97   Dveme  bhikkhave bālā katame dve yo ca  anāgataṃ
bhāraṃ   vahati   yo    ca   āgataṃ  bhāraṃ  na  vahati  ime  kho  bhikkhave
dve bālāti.
     [344]   98   Dveme  bhikkhave  paṇḍitā  katame  dve  yo  ca
āgataṃ   bhāraṃ   vahati   yo   ca   anāgataṃ  bhāraṃ  na  vahati  ime  kho
bhikkhave dve paṇḍitāti.
     [345]   99   Dveme   bhikkhave  bālā  katame  dve  yo  ca
akappiye   kappiyasaññī   yo   ca   kappiye   akappiyasaññī   ime   kho

--------------------------------------------------------------------------------------------- page106.

Bhikkhave dve bālāti. [346] 100 Dveme bhikkhave paṇḍitā katame dve yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī ime kho bhikkhave dve paṇḍitāti. [347] 101 Dveme bhikkhave bālā katame dve yo ca anāpattiyā āpattisaññī yo ca āpattiyā anāpattisaññī ime kho bhikkhave dve bālāti. [348] 102 Dveme bhikkhave paṇḍitā katame dve yo ca anāpattiyā anāpattisaññī yo ca āpattiyā āpattisaññī ime kho bhikkhave dve paṇḍitāti. [349] 103 Dveme bhikkhave bālā katame dve yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī ime kho bhikkhave dve bālāti. [350] 104 Dveme bhikkhave paṇḍitā katame dve yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī ime kho bhikkhave dve paṇḍitāti. [351] 105 Dveme bhikkhave bālā katame dve yo ca avinaye vinayasaññī yo ca vinaye avinayasaññī ime kho bhikkhave dve bālāti. [352] 106 Dveme bhikkhave paṇḍitā katame dve yo ca

--------------------------------------------------------------------------------------------- page107.

Avinaye avinayasaññī yo ca vinaye vinayasaññī ime kho bhikkhave dve paṇḍitāti. [353] 107 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca nakukkuccāyitabbaṃ kukkuccāyati yo ca kukkuccāyitabbaṃ na kukkuccāyati imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [354] 108 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca nakukkuccāyitabbaṃ na kukkuccāyati yo ca kukkuccāyitabbaṃ kukkuccāyati imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. [355] 109 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca akappiye kappiyasaññī yo ca kappiye akappiyasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [356] 110 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. [357] 111 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca anāpattiyā āpattisaññī yo ca āpattiyā anāpattisaññī imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [358] 112 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca anāpattiyā anāpattisaññī yo ca āpattiyā

--------------------------------------------------------------------------------------------- page108.

Āpattisaññī imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. [359] 113 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [360] 114 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. [361] 115 Dvinnaṃ bhikkhave āsavā vaḍḍhanti katamesaṃ dvinnaṃ yo ca avinaye vinayasaññī yo ca vinaye avinayasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā vaḍḍhantīti. [362] 116 Dvinnaṃ bhikkhave āsavā na vaḍḍhanti katamesaṃ dvinnaṃ yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī imesaṃ kho bhikkhave dvinnaṃ āsavā na vaḍḍhantīti. Bālavaggo pañcamo. Dutiyo paṇṇāsako samatto. -----------


             The Pali Tipitaka in Roman Character Volume 20 page 105-108. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2169&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2169&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=343&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=343              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1423              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1423              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]