ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [451]  12  Tīṇīmāni  bhikkhave rañño khattiyassa muddhābhisittassa  1-
yāvajīvaṃ   saraṇīyāni   2-  bhavanti  katamāni  tīṇi  yasmiṃ  bhikkhave  padese
rājā  khattiyo  muddhābhisitto  jāto  hoti  idaṃ  bhikkhave  paṭhamaṃ  rañño
khattiyassa   muddhābhisittassa  yāvajīvaṃ  saraṇīyaṃ  3-  hoti  .  puna  ca  paraṃ
bhikkhave  yasmiṃ  padese   rājā  khattiyo  muddhābhisitto hoti idaṃ bhikkhave
dutiyaṃ   rañño   khattiyassa   muddhābhisittassa   yāvajīvaṃ   saraṇīyaṃ  hoti .
Puna  ca  paraṃ  bhikkhave  yasmiṃ  padese rājā khattiyo muddhābhisitto saṅgāmaṃ
abhivijinitvā   vijitasaṅgāmo  tameva  saṅgāmasīsaṃ  ajjhāvasati  idaṃ  bhikkhave
tatiyaṃ   rañño   khattiyassa   muddhābhisittassa   yāvajīvaṃ   saraṇīyaṃ  hoti .
Imāni   kho   bhikkhave   tīṇi  rañño  khattiyassa  muddhābhisittassa  yāvajīvaṃ
saraṇīyāni bhavanti.
     {451.1}   Evameva   kho   bhikkhave  tīṇimāni  bhikkhussa  yāvajīvaṃ
saraṇīyāni    bhavanti   katamāni   tīṇi   yasmiṃ   bhikkhave   padese   bhikkhu
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
@Footnote: 1 Po. Ma. Yu. muddhāvasittassa. ito paraṃ īdisameva .  2-3 Ma. sāraṇīyāni
@sāraṇīyaṃ. ito paraṃ īdisameva.
Anagāriyaṃ   pabbajito   hoti   idaṃ   bhikkhave   paṭhamaṃ   bhikkhussa  yāvajīvaṃ
saraṇīyaṃ  hoti  .  puna  ca  paraṃ  bhikkhave  yasmiṃ  padese bhikkhu idaṃ dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ   pajānāti   idaṃ   bhikkhave   dutiyaṃ   bhikkhussa   yāvajīvaṃ  saraṇīyaṃ
hoti   .  puna  ca  paraṃ  bhikkhave  yasmiṃ  padese  bhikkhu  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharati   idaṃ  bhikkhave  tatiyaṃ  bhikkhussa  yāvajīvaṃ
saraṇīyaṃ  hoti  .  imāni  kho  bhikkhave  tīṇi  bhikkhussa  yāvajīvaṃ  saraṇīyāni
bhavantīti.



             The Pali Tipitaka in Roman Character Volume 20 page 134-135. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2735              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2735              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=451&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=451              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1844              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1844              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]