ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [454]   15   Ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati  isipatane
migadāye  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti. Bhadanteti
Te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  bhūtapubbaṃ  bhikkhave
rājā  ahosi  pacetano  1- nāma athakho bhikkhave rājā pacetano rathakāraṃ
āmantesi  ito  me  samma  rathakāra  channaṃ  māsānaṃ  accayena saṅgāmo
bhavissati  sakkhasi  2-  me  samma  rathakāra  navaṃ  cakkayugaṃ  kātunti sakkomi
devāti   kho  bhikkhave  rathakāro  rañño  pacetanassa  paccassosi  athakho
bhikkhave rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi.
     {454.1}  Athakho  bhikkhave  rājā  pacetano  rathakāraṃ  āmantesi
ito  me  samma  rathakāra  channaṃ  divasānaṃ  accayena   saṅgāmo  bhavissati
niṭṭhitaṃ  navaṃ  cakkayuganti  imehi  kho  deva  chahi māsehi chārattūnehi ekaṃ
cakkaṃ  niṭṭhitanti  sakkhasi  3-  pana  me  samma  rathakāra imehi chahi divasehi
dutiyaṃ  cakkaṃ  niṭṭhāpetunti  sakkomi  devāti  kho bhikkhave rathakāro rañño
pacetanassa   paccassosi   athakho  bhikkhave  rathakāro  chahi  divasehi  dutiyaṃ
cakkaṃ   niṭṭhāpetvā   navaṃ   cakkayugaṃ   ādāya  yena  rājā  pacetano
tenupasaṅkami    upasaṅkamitvā   rājānaṃ   pacetanaṃ   etadavoca   idante
deva  navaṃ  cakkayugaṃ  niṭṭhitanti  .  yañca  te  idaṃ  samma  rathakāra  cakkaṃ
chahi   māsehi  niṭṭhitaṃ  chārattūnehi  yañca  te  idaṃ  cakkaṃ  chahi  divasehi
niṭṭhitaṃ   imesaṃ   kiṃ   nānākaraṇaṃ  nesaṃ  kiñci  nānākaraṇaṃ  passāmīti .
Atthesaṃ   deva   nānākaraṇaṃ   passatu   devo  nānākaraṇanti  .  athakho
bhikkhave   rathakāro   yaṃ   taṃ  cakkaṃ  chahi  divasehi  niṭṭhitaṃ  taṃ  pavattesi
taṃ   pavattitaṃ   samānaṃ   yāvatikā   abhisaṅkhārassa  gati  tāvatikaṃ  gantvā
@Footnote: 1 Ma. sabbattha sacetano nāma .  2-3 Po. Ma. sakkhissasi.
Ciṅgulāyitvā   bhūmiyaṃ   papati   yaṃ   pana  taṃ  cakkaṃ  chahi  māsehi  niṭṭhitaṃ
chārattūnehi    taṃ    pavattesi    taṃ    pavattitaṃ    samānaṃ    yāvatikā
abhisaṅkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi.
     {454.2}  Ko  nu  kho  samma  rathakāra  hetu  ko  paccayo yamidaṃ
cakkaṃ  chahi  divasehi  niṭṭhitaṃ  taṃ  pavattitaṃ  samānaṃ  yāvatikā  abhisaṅkhārassa
gati   tāvatikaṃ   gantvā   ciṅgulāyitvā   bhūmiyaṃ   papati  ko  pana  samma
rathakāra   hetu   ko   paccayo   yamidaṃ   cakkaṃ   chahi   māsehi  niṭṭhitaṃ
chārattūnehi     taṃ     pavattitaṃ    samānaṃ    yāvatikā    abhisaṅkhārassa
gati    tāvatikaṃ    gantvā   akkhāhataṃ   maññe   aṭṭhāsīti   .   yamidaṃ
deva    cakkaṃ    chahi    divasehi    niṭṭhitaṃ    tassa   nemipi   savaṅkā
sadosā    sakasāvā   ārāpi   savaṅkā   sadosā   sakasāvā   nābhipi
savaṅkā   sadosā   sakasāvā   taṃ   nemiyāpi   savaṅkattā   sadosattā
sakasāvattā     ārānaṃpi     savaṅkattā     sadosattā    sakasāvattā
nābhiyāpi      savaṅkattā      sadosattā     sakasāvattā     pavattitaṃ
samānaṃ   yāvatikā   abhisaṅkhārassa   gati  tāvatikaṃ  gantvā  ciṅgulāyitvā
bhūmiyaṃ   papati   .   yaṃ   pana  [1]-  deva  cakkaṃ  chahi  māsehi  niṭṭhitaṃ
chārattūnehi    tassa   nemipi   avaṅkā   adosā   akasāvā   ārāpi
avaṅkā    adosā   akasāvā   nābhipi   avaṅkā   adosā   akasāvā
taṃ    nemiyāpi    avaṅkattā    adosattā    akasāvattā    ārānaṃpi
avaṅkattā     adosattā     akasāvattā     nābhiyāpi     avaṅkattā
adosattā    akasāvattā   pavattitaṃ   samānaṃ   yāvatikā   abhisaṅkhārassa
gati   tāvatikaṃ   gantvā   akkhāhataṃ   maññe   aṭṭhāsīti  .  siyā  kho
pana    bhikkhave    tumhākaṃ   evamassa   añño   nūna   tena   samayena
@Footnote: 1 Ma. Yu. taṃ.
So   rathakāro   ahosīti  na  kho  panetaṃ  bhikkhave  evaṃ  daṭṭhabbaṃ  ahaṃ
tena  samayena  so  rathakāro  ahosiṃ  tadāhaṃ  bhikkhave kusalo dāruvaṅkānaṃ
dārudosānaṃ    dārukasāvānaṃ   etarahi   kho   panāhaṃ   bhikkhave   arahaṃ
sammāsambuddho    kusalo    kāyavaṅkānaṃ    kāyadosānaṃ    kāyakasāvānaṃ
kusalo    vacīvaṅkānaṃ    vacīdosānaṃ   vacīkasāvānaṃ   kusalo   manovaṅkānaṃ
manodosānaṃ    manokasāvānaṃ    .   yassa   kassaci   bhikkhave   bhikkhussa
vā   bhikkhuniyā   vā   kāyavaṅko   appahīno   kāyadoso  kāyakasāvo
vacīvaṅko    appahīno    vacīdoso   vacīkasāvo   manovaṅko   appahīno
manodoso    manokasāvo    evaṃ   papatitā   te   bhikkhave   imasmā
dhammavinayā   seyyathāpi   taṃ   cakkaṃ   chahi   divasehi   niṭṭhitaṃ  .  yassa
kassaci   bhikkhave   bhikkhussa   vā   bhikkhuniyā   vā   kāyavaṅko  pahīno
kāyadoso    kāyakasāvo    vacīvaṅko   pahīno   vacīdoso   vacīkasāvo
manovaṅko    pahīno    manodoso    manokasāvo    evaṃ    patiṭṭhitā
te   bhikkhave   imasmiṃ   dhammavinaye  seyyathāpi  taṃ  cakkaṃ  chahi  māsehi
niṭṭhitaṃ    chārattūnehi    .    tasmātiha    bhikkhave   evaṃ   sikkhitabbaṃ
kāyavaṅkaṃ    pajahissāma    kāyadosaṃ   kāyakasāvaṃ   vacīvaṅkaṃ   pajahissāma
vacīdosaṃ       vacīkasāvaṃ      manovaṅkaṃ      pajahissāma      manodosaṃ
manokasāvanti evañhi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 20 page 139-142. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2857              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2857              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=454&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=454              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1979              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1979              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]