ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [455]    16    Tīhi   bhikkhave   dhammehi   samannāgato   bhikkhu
apaṇṇakapaṭipadaṃ    1-    paṭipanno    hoti    yoni    cassa   āraddhā
hoti    āsavānaṃ    khayāya    katamehi    tīhi   idha   bhikkhave   bhikkhu
indriyesu       guttadvāro       hoti       bhojane      mattaññū
hoti     jāgariyaṃ     anuyutto     hoti    .     kathañca    bhikkhave
@Footnote: 1 Yu. apaṇṇakataṃ ....
Bhikkhu   indriyesu   guttadavāro   hoti   idha   bhikkhave  bhikkhu  cakkhunā
rūpaṃ     disvā     na     nimittaggāhī     hoti     nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati    cakkhundriyaṃ   cakkhundriye   saṃvaraṃ   āpajjati   sotena   saddaṃ
sutvā  .pe.  ghānena  gandhaṃ  ghāyitvā  .pe.  jivhāya  rasaṃ  sāyitvā
.pe.   kāyena   phoṭṭhabbaṃ   phusitvā   .pe.   manasā  dhammaṃ  viññāya
na     nimittaggāhī     hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   evaṃ   kho   bhikkhave  bhikkhu  indriyesu
guttadvāro hoti.
     {455.1}   Kathañca   bhikkhave  bhikkhu  bhojane  mattaññū  hoti  idha
bhikkhave  bhikkhu  paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya  na
madāya   na   maṇḍanāya  na  vibhūsanāya  yāvadeva  amassa  kāyassa  ṭhitiyā
yāpanāya     vihiṃsuparatiyā     brahmacariyānuggahāya     iti    purāṇañca
vedanaṃ   paṭihaṅkhāmi   navañca   vedanaṃ   na   uppādessāmi  yātrā  ca
me  bhavissati  anavajjatā  ca  phāsuvihāro  cāti  evaṃ  kho bhikkhave bhikkhu
bhojane mattaññū hoti.
     {455.2}   Kathañca   bhikkhave   bhikkhu   jāgariyaṃ   anuyutto  hoti
idha    bhikkhave    bhikkhu    divasaṃ   caṅkamena    nisajjāya   āvaraṇiyehi
dhammehi    cittaṃ    parisodheti    rattiyā    paṭhamaṃ    yāmaṃ   caṅkamena
nisajjāya       āvaraṇiyehi       dhammehi      cittaṃ      parisodheti
Rattiyā    majjhimaṃ    yāmaṃ    dakkhiṇena   passena   sīhaseyyaṃ   kappeti
pādena    1-    pādaṃ   accādhāya   sato   sampajāno   uṭṭhānasaññaṃ
manasikaritvā   rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya  caṅkamena  nisajjāya
āvaraṇiyehi   dhammehi   cittaṃ   parisodheti   evaṃ   kho  bhikkhave  bhikkhu
jāgariyaṃ   anuyutto   hoti   .   imehi   kho   bhikkhave  tīhi  dhammehi
samannāgato     bhikkhu     apaṇṇakapaṭipadaṃ     paṭipanno    hoti    yoni
cassa āraddhā hoti āsavānaṃ khayāyāti.



             The Pali Tipitaka in Roman Character Volume 20 page 142-144. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2922              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2922              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=455&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=455              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2002              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2002              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]