ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [72]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   kalyāṇamittatā   kalyāṇamittassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
akusalā dhammā parihāyantīti.
     [73]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   anuyogo   akusalānaṃ   dhammānaṃ
ananuyogo   kusalānaṃ   dhammānaṃ   anuyogā   bhikkhave  akusalānaṃ  dhammānaṃ
ananuyogā    kusalānaṃ   dhammānaṃ   anuppannā   ceva   akusalā   dhammā
uppajjanti uppannā ca kusalā dhammā parihāyantīti.
     [74]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
@Footnote: 1 Ma. Yu. viriyārambhādivaggo ....
Dhammā    parihāyanti   yathayidaṃ   bhikkhave   anuyogo   kusalānaṃ   dhammānaṃ
ananuyogo   akusalānaṃ   dhammānaṃ   anuyogā   bhikkhave  kusalānaṃ  dhammānaṃ
ananuyogā  akusalānaṃ  dhammānaṃ  anuppannā  ceva  kusalā dhammā uppajjanti
uppannā ca akusalā dhammā parihāyantīti.
     [75]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   bojjhaṅgā   nuppajjanti   uppannā   vā  bojjhaṅgā
na   bhāvanāpāripūriṃ   gacchanti   yathayidaṃ   bhikkhave   ayoniso  manasikāro
ayoniso  bhikkhave  manasikaroto  anuppannā  ceva  bojjhaṅgā  nuppajjanti
uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantīti.
     [76]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   bojjhaṅgā   uppajjanti   uppannā   vā  bojjhaṅgā
bhāvanāpāripūriṃ   gacchanti   yathayidaṃ  bhikkhave  yoniso  manasikāro  yoniso
bhikkhave  manasikaroto  anuppannā  ceva  bojjhaṅgā  uppajjanti  uppannā
ca bojjhaṅgā bhāvanāpāripūriṃ gacchantīti.
     [77]   Appamattikā   esā   bhikkhave   parihāni   yadidaṃ   ñāti
parihāni etaṃ paṭikiṭṭhaṃ bhikkhave  parihānīnaṃ yadidaṃ paññāparihānīti.
     [78]   Appamattikā   esā   bhikkhave   vuḍḍhi   yadidaṃ  ñātivuḍḍhi
etadaggaṃ   bhikkhave   vuḍḍhīnaṃ   yadidaṃ   paññāvuḍḍhi   tasmā  tiha  bhikkhave
evaṃ    sikkhitabbaṃ    paññāvuḍḍhiyā    vaḍḍhissāmāti    evaṃ   hi   vo
Bhikkhave sikkhitabbanti.
     [79]   Appamattikā  esā  bhikkhave  parihāni  yadidaṃ  bhogaparihāni
etaṃ paṭikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti.
     [80]   Appamattikā   esā   bhikkhave   vuḍḍhi   yadidaṃ  bhogavuḍḍhi
etadaggaṃ    bhikkhave    vuḍḍhīnaṃ     yadidaṃ    paññāvuḍḍhi    tasmā   tiha
bhikkhave    evaṃ   sikkhitabbaṃ   paññāvuḍḍhiyā   vaḍḍhissāmāti   evaṃ   hi
vo bhikkhave sikkhitabbanti.
     [81]   Appamattikā  esā  bhikkhave  parihāni  yadidaṃ  yasoparihāni
etaṃ paṭikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti.
                    Vaggo 1- aṭṭhamo.



             The Pali Tipitaka in Roman Character Volume 20 page 16-18. https://84000.org/tipitaka/read/roman_read.php?B=20&A=314              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=314              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=72&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=72              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1708              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1708              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]