ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [72]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   kalyāṇamittatā   kalyāṇamittassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  uppajjanti  uppannā  ca
akusalā dhammā parihāyantīti.
     [73]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   akusalā   dhammā   uppajjanti  uppannā  vā  kusalā
dhammā   parihāyanti   yathayidaṃ   bhikkhave   anuyogo   akusalānaṃ   dhammānaṃ
ananuyogo   kusalānaṃ   dhammānaṃ   anuyogā   bhikkhave  akusalānaṃ  dhammānaṃ
ananuyogā    kusalānaṃ   dhammānaṃ   anuppannā   ceva   akusalā   dhammā
uppajjanti uppannā ca kusalā dhammā parihāyantīti.
     [74]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti  uppannā  vā  akusalā
@Footnote: 1 Ma. Yu. viriyārambhādivaggo ....

--------------------------------------------------------------------------------------------- page17.

Dhammā parihāyanti yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ anuyogā bhikkhave kusalānaṃ dhammānaṃ ananuyogā akusalānaṃ dhammānaṃ anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantīti. [75] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā bojjhaṅgā nuppajjanti uppannā vā bojjhaṅgā na bhāvanāpāripūriṃ gacchanti yathayidaṃ bhikkhave ayoniso manasikāro ayoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā nuppajjanti uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantīti. [76] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā bojjhaṅgā bhāvanāpāripūriṃ gacchanti yathayidaṃ bhikkhave yoniso manasikāro yoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā uppajjanti uppannā ca bojjhaṅgā bhāvanāpāripūriṃ gacchantīti. [77] Appamattikā esā bhikkhave parihāni yadidaṃ ñāti parihāni etaṃ paṭikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti. [78] Appamattikā esā bhikkhave vuḍḍhi yadidaṃ ñātivuḍḍhi etadaggaṃ bhikkhave vuḍḍhīnaṃ yadidaṃ paññāvuḍḍhi tasmā tiha bhikkhave evaṃ sikkhitabbaṃ paññāvuḍḍhiyā vaḍḍhissāmāti evaṃ hi vo

--------------------------------------------------------------------------------------------- page18.

Bhikkhave sikkhitabbanti. [79] Appamattikā esā bhikkhave parihāni yadidaṃ bhogaparihāni etaṃ paṭikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti. [80] Appamattikā esā bhikkhave vuḍḍhi yadidaṃ bhogavuḍḍhi etadaggaṃ bhikkhave vuḍḍhīnaṃ yadidaṃ paññāvuḍḍhi tasmā tiha bhikkhave evaṃ sikkhitabbaṃ paññāvuḍḍhiyā vaḍḍhissāmāti evaṃ hi vo bhikkhave sikkhitabbanti. [81] Appamattikā esā bhikkhave parihāni yadidaṃ yasoparihāni etaṃ paṭikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti. Vaggo 1- aṭṭhamo.


             The Pali Tipitaka in Roman Character Volume 20 page 16-18. https://84000.org/tipitaka/read/roman_read.php?B=20&A=314&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=314&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=72&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=72              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1708              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1708              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]