ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [471]  32  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   ānando   bhagavantaṃ  etadavoca  siyā  nu  kho  bhante
bhikkhuno    tathārūpo    samādhipaṭilābho   yathā   imasmiñca   saviññāṇake
kāye  ahaṅkāramamaṅkāramānānusayā  nāssu  bahiddhā  ca sabbanimittesu 5-
ahaṅkāramamaṅkāramānānusayā   nāssu   yañca   cetovimuttiṃ   paññāvimuttiṃ
upasampajja   viharato   ahaṅkāramamaṅkāramānānusayā   na   honti   tañca
cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyāti.
@Footnote:1-2-3 Po. Ma. mātāpitūnaṃ. 4 Po. Ma. Yu. naṃ .   5 Po. sabbattha subhanimittesu.

--------------------------------------------------------------------------------------------- page169.

{471.1} Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyāti. {471.2} Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyāti . Idhānanda bhikkhuno evaṃ hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho {471.3} sabbūpadhipaṭinissaggo gaṇhakkhayo virāgo nirodho nibbānanti evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyya idañca pana metaṃ ānanda sandhāya bhāsitaṃ pārāyane puṇṇakapañhe saṅkhāya lokasmi paroparāni yassiñjitaṃ natthi kuhiñci loke

--------------------------------------------------------------------------------------------- page170.

Santo vidhūmo anigho 1- nirāso atāri so jātijaranti brūmīti.


             The Pali Tipitaka in Roman Character Volume 20 page 168-170. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3484&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3484&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=471&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=471              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2536              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2536              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]