ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [478]  39  Sukhumālo  ahaṃ  bhikkhave paramasukhumālo accantasukhumālo
mama  sudaṃ  bhikkhave  pitu  nivesane  pokkharaṇiyo  kāritā  honti  ekattha
sudaṃ  bhikkhave  uppalaṃ  vappati  ekattha  padumaṃ  ekattha  puṇḍarīkaṃ  yāvadeva
Mamatthāya  .  na  kho  panassāhaṃ  bhikkhave kāsikaṃ 1- candanaṃ dhāremi kāsikaṃ
su   me   taṃ  bhikkhave  veṭhanaṃ  hoti  kāsikā  kañcukā  kāsikaṃ  nivāsanaṃ
kāsiko   uttarāsaṅgo   .   rattindivaṃ  kho  pana  su  me  taṃ  bhikkhave
setacchattaṃ  dhāriyati  mā  naṃ  2-  sītaṃ  vā  uṇhaṃ  vā  rajo  vā  tiṇaṃ
vā   ussāvo  vāti  .  tassa  mayhaṃ  bhikkhave  tayo  pāsādā  ahesuṃ
eko   hemantiko   eko   gimhiko   eko   vassiko  .  so  kho
ahaṃ   bhikkhave  vassike  pāsāde  vassike  cattāro  māse  nippurisehi
turiyehi paricāriyamāno 3- na heṭṭhāpāsādaṃ orohāmi.
     {478.1}    Yathā   kho   pana   bhikkhave   aññesaṃ   nivesanesu
dāsakammakaraporisassa      kaṇājakaṃ      bhojanaṃ     dīyati     bilaṅgadutiyaṃ
evamevassu    me    bhikkhave    pitu   nivesane   dāsakammakaraporisassa
sālimaṃsodano   dīyati   .   tassa   mayhaṃ   bhikkhave  evarūpāya  iddhiyā
samannāgatassa     evarūpena     ca     accantasukhumālena    etadahosi
assutavā    kho    puthujjano    attanā    jarādhammo   samāno   jaraṃ
anatīto   paraṃ   jiṇṇaṃ   disvā   aṭṭiyati  harāyati  jigucchati  attānaṃyeva
atisitvā    ahaṃpi    khomhi    jarādhammo    jaraṃ   anatīto   ahañceva
kho   pana   jarādhammo   samāno   jaraṃ   anatīto   paraṃ   jiṇṇaṃ  disvā
aṭṭiyeyyaṃ   harāyeyyaṃ   jiguccheyyaṃ   na   metaṃ  assa  paṭirūpanti  tassa
mayhaṃ    bhikkhave    iti   paṭisañcikkhato   yo   yobbane   yobbanamado
so sabbaso pahīyi.
     {478.2}      Assutavā      kho      puthujjano      attanā
byādhidhammo      samāno     byādhiṃ     anatīto     paraṃ     byādhitaṃ
@Footnote: 1 Ma. Yu. akāsikaṃ. 2 Ma. mā naṃ phusi. Yu. mā naṃ phussi .  3 Ma. paricārayamā no.
@Yu. parivāriyamāno.
Disvā    aṭṭiyati   harāyati   jigucchati   attānaṃyeva   atisitvā   ahaṃpi
khomhi   byādhidhammo   byādhiṃ  anatīto  ahañceva  kho  pana  byādhidhammo
samāno   byādhiṃ   anatīto  paraṃ  byādhitaṃ  disvā  aṭṭiyeyyaṃ  harāyeyyaṃ
jiguccheyyaṃ   na   metaṃ   assa   paṭirūpanti   tassa   mayhaṃ  bhikkhave  iti
paṭisañcikkhato   yo   ārogye   ārogyamado  so  sabbaso  pahīyi .
Assutavā   kho   puthujjano  attanā  maraṇadhammo  samāno  maraṇaṃ  anatīto
paraṃ   mataṃ   disvā   aṭṭiyati   harāyati  jigucchati  attānaṃyeva  atisitvā
ahaṃpi    khomhi    maraṇadhammo   maraṇaṃ   anatīto   ahañceva   kho   pana
maraṇadhammo   samāno   maraṇaṃ   anatīto   paraṃ   mataṃ   disvā  aṭṭiyeyyaṃ
harāyeyyaṃ    jiguccheyyaṃ   na   metaṃ   assa   paṭirūpanti   tassa   mayhaṃ
bhikkhave   iti   paṭisañcikkhato   yo   jīvite   jīvitamado   so  sabbaso
pahīyīti.
     Tayome   bhikkhave  madā  katame  tayo  yobbanamado  ārogyamado
jīvitamado   .   yobbanamadamatto   vā   bhikkhave   assutavā   puthujjano
kāyena  duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā  duccaritaṃ carati.
So  kāyena  duccaritaṃ  caritvā  vācāya  duccaritaṃ  caritvā manasā duccaritaṃ
caritvā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati  .  ārogyamadamatto  vā  bhikkhave  assutavā  puthujjano .pe.
Jīvitamadamatto  vā  bhikkhave  assutavā  puthujjano  kāyena  duccaritaṃ  carati
vācāya  duccaritaṃ  carati  manasā  duccaritaṃ  carati  .  so  kāyena duccaritaṃ
Caritvā    vācāya    duccaritaṃ    caritvā   manasā   duccaritaṃ   caritvā
kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati .
Yobbanamadamatto   vā   bhikkhave   bhikkhu  sikkhaṃ  paccakkhāya  hīnāyāvattati
āgyomadamatto   vā   bhikkhave   bhikkhu  sikkhaṃ  paccakkhāya  hīnāyāvattati
jīvitamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattatīti.
         Byādhidhammā jarādhammā     atho maraṇadhammino
         yathā dhammā tathā santā    jigucchanti puthujjanā.
         Ahañcetaṃ jiguccheyyaṃ         evaṃ dhammesu pāṇisu
         na metaṃ paṭirūpassa             mama evaṃvihārino.
         Sohaṃ evaṃ viharanto          ñatvā dhammaṃ nirūpadhiṃ
         ārogye yobbanasmiṃ       jīvitasmiñca yo 1- mado
         sabbe made abhibhosmi        nekkhammaṃ daṭṭhu khemato 2-.
         Tassa me ahu ussāho      nibbānaṃ abhipassato
         nāhaṃ bhabbo etarahi          kāmāni paṭisevituṃ
         anivatti bhavissāmi            brahmacariyaparāyanoti.



             The Pali Tipitaka in Roman Character Volume 20 page 183-186. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3810              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3810              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=478&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=478              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3174              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3174              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]