ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [478]  39  Sukhumālo  ahaṃ  bhikkhave paramasukhumālo accantasukhumālo
mama  sudaṃ  bhikkhave  pitu  nivesane  pokkharaṇiyo  kāritā  honti  ekattha
sudaṃ  bhikkhave  uppalaṃ  vappati  ekattha  padumaṃ  ekattha  puṇḍarīkaṃ  yāvadeva

--------------------------------------------------------------------------------------------- page184.

Mamatthāya . na kho panassāhaṃ bhikkhave kāsikaṃ 1- candanaṃ dhāremi kāsikaṃ su me taṃ bhikkhave veṭhanaṃ hoti kāsikā kañcukā kāsikaṃ nivāsanaṃ kāsiko uttarāsaṅgo . rattindivaṃ kho pana su me taṃ bhikkhave setacchattaṃ dhāriyati mā naṃ 2- sītaṃ vā uṇhaṃ vā rajo vā tiṇaṃ vā ussāvo vāti . tassa mayhaṃ bhikkhave tayo pāsādā ahesuṃ eko hemantiko eko gimhiko eko vassiko . so kho ahaṃ bhikkhave vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno 3- na heṭṭhāpāsādaṃ orohāmi. {478.1} Yathā kho pana bhikkhave aññesaṃ nivesanesu dāsakammakaraporisassa kaṇājakaṃ bhojanaṃ dīyati bilaṅgadutiyaṃ evamevassu me bhikkhave pitu nivesane dāsakammakaraporisassa sālimaṃsodano dīyati . tassa mayhaṃ bhikkhave evarūpāya iddhiyā samannāgatassa evarūpena ca accantasukhumālena etadahosi assutavā kho puthujjano attanā jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭiyati harāyati jigucchati attānaṃyeva atisitvā ahaṃpi khomhi jarādhammo jaraṃ anatīto ahañceva kho pana jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭiyeyyaṃ harāyeyyaṃ jiguccheyyaṃ na metaṃ assa paṭirūpanti tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahīyi. {478.2} Assutavā kho puthujjano attanā byādhidhammo samāno byādhiṃ anatīto paraṃ byādhitaṃ @Footnote: 1 Ma. Yu. akāsikaṃ. 2 Ma. mā naṃ phusi. Yu. mā naṃ phussi . 3 Ma. paricārayamā no. @Yu. parivāriyamāno.

--------------------------------------------------------------------------------------------- page185.

Disvā aṭṭiyati harāyati jigucchati attānaṃyeva atisitvā ahaṃpi khomhi byādhidhammo byādhiṃ anatīto ahañceva kho pana byādhidhammo samāno byādhiṃ anatīto paraṃ byādhitaṃ disvā aṭṭiyeyyaṃ harāyeyyaṃ jiguccheyyaṃ na metaṃ assa paṭirūpanti tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo ārogye ārogyamado so sabbaso pahīyi . Assutavā kho puthujjano attanā maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭiyati harāyati jigucchati attānaṃyeva atisitvā ahaṃpi khomhi maraṇadhammo maraṇaṃ anatīto ahañceva kho pana maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭiyeyyaṃ harāyeyyaṃ jiguccheyyaṃ na metaṃ assa paṭirūpanti tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo jīvite jīvitamado so sabbaso pahīyīti. Tayome bhikkhave madā katame tayo yobbanamado ārogyamado jīvitamado . yobbanamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . ārogyamadamatto vā bhikkhave assutavā puthujjano .pe. Jīvitamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati . so kāyena duccaritaṃ

--------------------------------------------------------------------------------------------- page186.

Caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . Yobbanamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati āgyomadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati jīvitamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattatīti. Byādhidhammā jarādhammā atho maraṇadhammino yathā dhammā tathā santā jigucchanti puthujjanā. Ahañcetaṃ jiguccheyyaṃ evaṃ dhammesu pāṇisu na metaṃ paṭirūpassa mama evaṃvihārino. Sohaṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ ārogye yobbanasmiṃ jīvitasmiñca yo 1- mado sabbe made abhibhosmi nekkhammaṃ daṭṭhu khemato 2-. Tassa me ahu ussāho nibbānaṃ abhipassato nāhaṃ bhabbo etarahi kāmāni paṭisevituṃ anivatti bhavissāmi brahmacariyaparāyanoti.


             The Pali Tipitaka in Roman Character Volume 20 page 183-186. https://84000.org/tipitaka/read/roman_read.php?B=20&A=3810&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=3810&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=478&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=478              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3174              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3174              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]