ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [494]    55   Athakho   aññataro   brāhmaṇaparibbājako   yena
bhagavā    tenupasaṅkami    .pe.    ekamantaṃ    nisinno    kho    so
brāhmaṇaparibbājako     bhagavantaṃ     etadavoca    sandiṭṭhiko    dhammo
sandiṭṭhiko   dhammoti   bho   gotama   vuccati   kittāvatā  nu  kho  bho
gotama   sandiṭṭhiko   dhammo   hoti   akāliko  ehipassiko  opanayiko
paccattaṃ veditabbo viññūhīti.
     {494.1}  Ratto  kho  brāhmaṇa  rāgena abhibhūto pariyādinnacitto
attabyābādhāyapi   ceteti   parabyābādhāyapi  ceteti  ubhayabyābādhāyapi
ceteti   cetasikaṃpi   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  rāge  pahīne  neva
Attabyābādhāyapi    ceteti    na    parabyābādhāyapi    ceteti    na
ubhayabyābādhāyapi     ceteti     na     cetasikaṃ    dukkhaṃ    domanassaṃ
paṭisaṃvedeti   ratto   kho  brāhmaṇa  rāgena  abhibhūto  pariyādinnacitto
kāyena   duccaritaṃ   carati   vācāya   duccaritaṃ   carati   manasā  duccaritaṃ
carati  rāge  pahīne  neva  kāyena  duccaritaṃ  carati  na  vācāya duccaritaṃ
carati   na   manasā   duccaritaṃ   carati   ratto   kho  brāhmaṇa  rāgena
abhibhūto     pariyādinnacitto     attatthaṃpi     yathābhūtaṃ     nappajānāti
paratthaṃpi    yathābhūtaṃ    nappajānāti    ubhayatthaṃpi   yathābhūtaṃ   nappajānāti
rāge    pahīne    attatthaṃpi   yathābhūtaṃ   pajānāti   paratthaṃpi   yathābhūtaṃ
pajānāti ubhayatthaṃpi yathābhūtaṃ pajānāti
     {494.2}  evaṃpi  kho  brāhmaṇa  sandiṭṭhiko  dhammo  hoti  ...
Duṭṭho   kho  brāhmaṇa  .pe.  mūḷho  kho  brāhmaṇa  mohena  abhibhūto
pariyādinnacitto   attabyābādhāyapi   ceteti   parabyābādhāyapi  ceteti
ubhayabyābādhāyapi   ceteti   cetasikaṃpi   dukkhaṃ   domanassaṃ   paṭisaṃvedeti
mohe   pahīne   neva   attabyābādhāyapi  ceteti  na  parabyābādhāyapi
ceteti   na   ubhayabyābādhāyapi   ceteti  na  cetasikaṃ  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   mūḷho   kho  brāhmaṇa  mohena  abhibhūto  pariyādinnacitto
kāyena   duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā  duccaritaṃ  carati
mohe  pahīne  neva  kāyena  duccaritaṃ  carati  na  vācāya  duccaritaṃ carati
na   manasā   duccaritaṃ   carati   mūḷho  kho  brāhmaṇa  mohena  abhibhūto
pariyādinnacitto   attatthaṃpi   yathābhūtaṃ   nappajānāti   paratthaṃpi   yathābhūtaṃ
Nappajānāti   ubhayatthaṃpi   yathābhūtaṃ  nappajānāti  mohe  pahīne  attatthaṃpi
yathābhūtaṃ   pajānāti   paratthaṃpi   yathābhūtaṃ   pajānāti   ubhayatthaṃpi  yathābhūtaṃ
pajānāti   evaṃpi   kho   brāhmaṇa  sandiṭṭhiko  dhammo  hoti  akāliko
ehipassiko   opanayiko   paccattaṃ   veditabbo   viññūhīti  .  abhikkantaṃ
bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 20 page 200-202. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4158              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4158              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=494&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=494              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3615              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3615              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]