ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

                     Mahāvaggo dutiyo
     [501]   62   Tīṇīmāni   bhikkhave  titthāyatanāni  yāni  paṇḍitehi
samanuyuñjiyamānāni     samanuggāhiyamānāni     samanubhāsiyamānāni    parampi
gantvā   akiriyāya   saṇṭhahanti   katamāni   tīṇi   santi  bhikkhave  eke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino   yaṅkiñcāyaṃ   purisapuggalo
paṭisaṃvedeti   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  sabbantaṃ  pubbe
katahetūti  santi  bhikkhave  eke  samaṇabrāhmaṇā  evaṃvādino evaṃdiṭṭhino
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   sabbantaṃ  issaranimmānahetūti  santi  bhikkhave  eke  samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    yaṅkiñcāyaṃ    purisapuggalo    paṭisaṃvedeti
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ ahetuappaccayāti.
     {501.1}   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   yaṅkiñcāyaṃ  purisapuggalo  paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ   vā  sabbantaṃ  pubbe  katahetūti  tyāhaṃ  upasaṅkamitvā  evaṃ
vadāmi  saccaṃ  kira  tumhe  āyasmanto evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ
purisapuggalo  paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  sabbantaṃ

--------------------------------------------------------------------------------------------- page223.

Pubbe katahetūti . te ce 1- me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi tenahāyasmanto pāṇātipātino bhavissanti pubbe katahetu adinnādāyino bhavissanti pubbe katahetu abrahmacārino bhavissanti pubbe katahetu musāvādino bhavissanti pubbe katahetu pisuṇavācā bhavissanti pubbe katahetu pharusavācā bhavissanti pubbe katahetu samphappalāpino bhavissanti pubbe katahetu abhijjhāluno bhavissanti pubbe katahetu byāpannacittā bhavissanti pubbe katahetu micchādiṭṭhikā bhavissanti pubbe katahetu . pubbe kataṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti. {501.2} Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ issaranimmānahetūti tyāhaṃ upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ issaranimmānahetūti . te ce 2- me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi tenahāyasmanto pāṇātipātino @Footnote: 1-2 Po. Ma. ca.

--------------------------------------------------------------------------------------------- page224.

Bhavissanti issaranimmānahetu .pe. micchādiṭṭhikā bhavissanti issaranimmānahetu . issaranimmānānaṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu dutiyo sahadhammiko niggaho hoti. {501.3} Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ ahetuappaccayāti tyāhaṃ upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ ahetuappaccayāti . te ce me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi tenahāyasmanto pāṇātipātino bhavissanti ahetuappaccayā .pe. micchādiṭṭhikā bhavissanti ahetuappaccayā . ahetu 1- kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu @Footnote: 1 Ma. ahetuappaccayaṃ. Yu. ahetuappaccayā.

--------------------------------------------------------------------------------------------- page225.

Tatiyo sahadhammiko niggaho hoti. {501.4} Imāni kho bhikkhave tīṇi titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni samanuggāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti . ayaṃ kho pana bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi katamo ca bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi . imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi . ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi . imāni cattāri ariyasaccānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhi. {501.5} Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ chayimā bhikkhave dhātuyo paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu

--------------------------------------------------------------------------------------------- page226.

Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ chayimāni bhikkhave phassāyatanāni cakkhuṃ phassāyatanaṃ sotaṃ phassāyatanaṃ ghānaṃ phassāyatanaṃ jivhā phassāyatanaṃ kāyo phassāyatanaṃ mano phassāyatanaṃ imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {501.6} Ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati domanassaṭṭhāniyaṃ rūpaṃ upavicarati upekkhāṭṭhāniyaṃ rūpaṃ upavicarati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati domanassaṭṭhāniyaṃ dhammaṃ upavicarati upekkhāṭṭhāniyaṃ dhammaṃ upavicarati ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti

--------------------------------------------------------------------------------------------- page227.

Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {501.7} Imāni cattāri ariyasaccānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ channaṃ bhikkhave dhātūnaṃ upādāya gabbhassāvakkanti hoti okkantiyā sati nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vediyamānassa kho panāhaṃ bhikkhave idaṃ dukkhanti paññāpemi ayaṃ dukkhasamudayoti paññāpemi ayaṃ dukkhanirodhoti paññāpemi ayaṃ dukkhanirodhagāminī paṭipadāti paññāpemi {501.8} katamañca bhikkhave dukkhaṃ ariyasaccaṃ jātipi dukkhā jarāpi dukkhā [1]- maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā appiyehi 2- sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ {501.9} katamañca bhikkhave dukkhasamudayo 3- ariyasaccaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti idaṃ vuccati bhikkhave dukkhasamudayo 4- ariyasaccaṃ {501.10} katamañca bhikkhave dukkhanirodho 5- ariyasaccaṃ avijjāya @Footnote: 1 Po. Yu. byādhipi dukkhā. 2 Po. Ma. Yu. appiyehi ... dukkhoti ime pāṭhā @natthi. 3-4 Po. Ma. Yu. dukkhasamudayaṃ. 5 Po. Ma. Yu. dukkhanirodhaṃ.

--------------------------------------------------------------------------------------------- page228.

Tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ {501.11} katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ imāni cattāri ariyasaccānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikkuṭṭho samaṇehi brāhmaṇehi viññūhīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.


             The Pali Tipitaka in Roman Character Volume 20 page 222-228. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4631&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4631&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=501&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=501              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3965              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3965              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]