ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [504]  65  Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Tena  kho  pana  samayena  sarabho  nāma  paribbājako  acirapakkanto  hoti
imasmā  dhammavinayā  so  rājagahe  parisati  evaṃ  vācaṃ  bhāsati aññāto
mayā   samaṇānaṃ  sakyaputtiyānaṃ  2-  dhammo  aññāya  ca  panāhaṃ  samaṇānaṃ
sakyaputtiyānaṃ   dhammaṃ   evāhaṃ   tasmā   dhammavinayā   apakkantoti  .
Athakho   sambahulā   bhikkhū   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
@Footnote: 1 Ma. kho .  2 Po. Ma. sakyaputtikānaṃ. ito paraṃ īdisameva.
Rājagahaṃ  piṇḍāya  pavisiṃsu  .  assosuṃ  kho te bhikkhū sarabhassa paribbājakassa
rājagahe   parisati   evaṃ   vācaṃ  bhāsamānassa  aññāto  mayā  samaṇānaṃ
sakyaputtiyānaṃ   dhammo   aññāya   ca   panāhaṃ   samaṇānaṃ   sakyaputtiyānaṃ
dhammaṃ   evāhaṃ   tasmā  dhammavinayā  apakkantoti  .  athakho  te  bhikkhū
rājagahe    piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  sarabho
nāma   bhante   paribbājako   acirapakkanto   imasmā   dhammavinayā  so
rājagahe   parisati   evaṃ   vācaṃ   bhāsati   aññāto   mayā   samaṇānaṃ
sakyaputtiyānaṃ   dhammo   aññāya   ca   panāhaṃ   samaṇānaṃ   sakyaputtiyānaṃ
dhammaṃ   evāhaṃ   tasmā   dhammavinayā  apakkantoti  sādhu  bhante  bhagavā
yena   sappiniyā  1-  tīraṃ  paribbājakārāmo  yena  sarabho  paribbājako
tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {504.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   sappiniyā  2-  tīraṃ  paribbājakārāmo  yena  sarabho  paribbājako
tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi   nisajja   kho
bhagavā  sarabhaṃ  paribbājakaṃ  etadavoca  saccaṃ  kira  tvaṃ  sarabha  evaṃ vadesi
aññāto   mayā   samaṇānaṃ   sakyaputtiyānaṃ   dhammo  aññāya  ca  panāhaṃ
samaṇānaṃ  sakyaputtiyānaṃ  dhammaṃ  evāhaṃ  tasmā  dhammavinayā  apakkantoti.
Evaṃ  vutte  sarabho  paribbājako  tuṇhī  ahosi  .  dutiyampi  kho bhagavā
@Footnote: 1-2 Ma. Yu. sappinikā. ito paraṃ īdisameva.
Sarabhaṃ   paribbājakaṃ   etadavoca   vadehi   sarabha   kinti   te  aññāto
samaṇānaṃ   sakyaputtiyānaṃ   dhammo   sace   te   aparipūraṃ   bhavissati  ahaṃ
paripūressāmi   sace  pana  te  paripūraṃ  bhavissati  ahaṃ  anumodissāmīti .
Dutiyampi   kho   sarabho   paribbājako   tuṇhī   ahosi  .  tatiyampi  kho
bhagavā   sarabhaṃ   paribbājakaṃ  etadavoca  mayā  1-  kho  sarabha  paññāyati
samaṇānaṃ   sakyaputtiyānaṃ   dhammo   vadehi   sarabha   kinti  te  aññāto
samaṇānaṃ   sakyaputtiyānaṃ   dhammo   sace   te   aparipūraṃ   bhavissati  ahaṃ
paripūressāmi   sace  pana  te  paripūraṃ  bhavissati  ahaṃ  anumodissāmīti .
Tatiyampi  kho  sarabho paribbājako tuṇhī ahosi. Athakho te paribbājakā 2-
sarabhaṃ   paribbājakaṃ   etadavocuṃ   yadeva  kho  tvaṃ  āvuso  sarabha  samaṇaṃ
gotamaṃ   yāceyyāsi   tadeva   te   samaṇo  gotamo  pavāreti  vadehi
āvuso   sarabha   kinti   te   aññāto  samaṇānaṃ  sakyaputtiyānaṃ  dhammo
sace   te   aparipūraṃ   bhavissati   samaṇo   gotamo   paripūressati  sace
pana te paripūraṃ bhavissati samaṇo gotamo anumodissatīti.
     {504.2}  Evaṃ  vutte  sarabho  paribbājako  tuṇhībhūto  maṅkubhūto
pattakkhandho   adhomukho   pajjhāyanto   appaṭibhāṇo   nisīdi   .  athakho
bhagavā    sarabhaṃ   paribbājakaṃ   tuṇhībhūtaṃ   maṅkubhūtaṃ   pattakkhandhaṃ   adhomukhaṃ
pajjhāyantaṃ    appaṭibhāṇaṃ    viditvā    te    paribbājake   etadavoca
yo   kho   maṃ   paribbājakā   3-   evaṃ   vadeyya   sammāsambuddhassa
te      paṭijānato     ime     dhammā     anabhisambuddhāti     tamahaṃ
@Footnote: 1 Ma. yo kho .  2 Yu. paribbājakā rājagahakā .  3 Po. Yu. paribbājako.
@ito paraṃ īdisameva.
Tattha    sādhukaṃ    samanuyuñjeyyaṃ    samanuggāheyyaṃ   samanubhāseyyaṃ   so
vata      mayā      sādhukaṃ      samanuyuñjiyamāno     samanuggāhiyamāno
samanubhāsiyamāno   aṭṭhānametaṃ   anavakāso   yaṃ   so   tiṇṇaṃ   ṭhānānaṃ
nāññataraṃ    ṭhānaṃ    nigaccheyya    aññena    vā   aññaṃ   paṭicarissati
bahiddhā     kathaṃ    apanāmessati    kopañca    dosañca    appaccayañca
pātukarissati    tuṇhībhūto    vā    maṅkubhūto    pattakkhandho   adhomukho
pajjhāyanto      appaṭibhāṇo      nisīdissati     seyyathāpi     sarabho
paribbājako   yo   kho   maṃ   paribbājakā   evaṃ  vadeyya  khīṇāsavassa
te   paṭijānato   ime   āsavā   aparikkhīṇāti   tamahaṃ   tattha  sādhukaṃ
samanuyuñjeyyaṃ    samanuggāheyyaṃ    samanubhāseyyaṃ    so    vata    mayā
sādhukaṃ      samanuyuñjiyamāno      samanuggāhiyamāno     samanubhāsiyamāno
aṭṭhānametaṃ   anavakāso   yaṃ   so   tiṇṇaṃ   ṭhānānaṃ   nāññataraṃ  ṭhānaṃ
nigaccheyya    aññena    vā    aññaṃ    paṭicarissati    bahiddhā    kathaṃ
apanāmessati     kopañca     dosañca     appaccayañca     pātukarissati
tuṇhībhūto    vā    maṅkubhūto    pattakkhandho    adhomukho   pajjhāyanto
appaṭibhāṇo nisīdissati seyyathāpi sarabho paribbājako
     {504.3}  yo  kho  maṃ paribbājakā evaṃ vadeyya yassa kho pana te
atthāya  dhammo  desito  so  na  niyyāti  takkarassa sammādukkhakkhayāyāti
tamahaṃ    tattha    sādhukaṃ   samanuyuñjeyyaṃ   samanuggāheyyaṃ   samanubhāseyyaṃ
so     vata    mayā    sādhukaṃ    samanuyuñjiyamāno    samanuggāhiyamāno
samanubhāsiyamāno   aṭṭhānametaṃ   anavakāso   yaṃ   so   tiṇṇaṃ   ṭhānānaṃ
nāññataraṃ   ṭhānaṃ   nigaccheyya   aññena  vā  aññaṃ  paṭicarissati  bahiddhā
Kathaṃ    apanāmessati    kopañca    dosañca   appaccayañca   pātukarissati
tuṇhībhūto    vā    maṅkubhūto    pattakkhandho    adhomukho   pajjhāyanto
appaṭibhāṇo nisīdissati seyyathāpi sarabho paribbājakoti.
     {504.4}   Athakho   bhagavā   sappiniyā   tīre  paribbājakārāme
tikkhattuṃ    sīhanādaṃ    naditvā   vehāsaṃ   pakkāmi   .   athakho   te
paribbājakā    acirapakkantassa   bhagavato   sarabhaṃ   paribbājakaṃ   samantato
vācāya   sannitodakena   sañjambhariṃ   akaṃsu   seyyathāpi   āvuso  sarabha
brahāraññe    jarasigālo    sīhanādaṃ   nadissāmīti   segālakaṃyeva   1-
nadati  bheraṇḍakaṃyeva  nadati  evameva  kho  tvaṃ  āvuso  sarabha aññatreva
samaṇena  gotamena  sīhanādaṃ nadissāmīti segālakaṃyeva 2- nadasi bheraṇḍakaṃyeva
nadasi  seyyathāpi  āvuso  sarabha ambakamaddarī 3- pussakaravitaṃ 4- ravissāmīti
ambakamaddarīravitaṃyeva  5-  ravati  evameva kho tvaṃ āvuso sarabha aññatreva
samaṇena   gotamena   pussakaravitaṃ   ravissāmīti  ambakamaddarīravitaṃyeva  ravasi
seyyathāpi   āvuso  sarabha  usabho  suññāya  gosālāya  gambhīraṃ  naditabbaṃ
maññati   evameva   kho   tvaṃ   āvuso   sarabha   aññatreva   samaṇena
gotamena   gambhīraṃ  naditabbaṃ  maññasīti  .  athakho  te  paribbājakā  sarabhaṃ
paribbājakaṃ samantato vācāya sannitodakena sañjambhariṃ akaṃsūti.



             The Pali Tipitaka in Roman Character Volume 20 page 237-241. https://84000.org/tipitaka/read/roman_read.php?B=20&A=4972              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=4972              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=504&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=109              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=504              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4447              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4447              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]