ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [506]  Ekaṃ  samayaṃ  āyasmā nandako sāvatthiyaṃ viharati pubbārāme
migāramātupāsāde   .   athakho  sāḷho  ca  migāranattā  rohano  1-
@Footnote: 1 Ma. sāno.
Ca  pekhuṇiyanattā  1-  yenāyasmā  nandako  tenupasaṅkamiṃsu  upasaṅkamitvā
āyasmantaṃ   nandakaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinnaṃ
kho   sāḷhaṃ  migāranattāraṃ  āyasmā  nandako  etadavoca  etha  tumhe
sāḷhā    mā   anussavena   mā   paramparāya   mā   itikirāya   mā
piṭakasampadānena   mā   takkahetu  mā  nayahetu  mā  ākāraparivitakkena
mā  diṭṭhinijjhānakkhantiyā  mā  bhabbarūpatāya  mā  samaṇo  no  garūti yadā
tumhe   sāḷhā   attanāva   jāneyyātha  ime  dhammā  akusalā  ime
dhammā   sāvajjā   ime   dhammā   viññugarahitā  ime  dhammā  samattā
samādinnā    ahitāya    dukkhāya   saṃvattantīti   atha   tumhe   sāḷhā
pajaheyyātha taṃ kiṃ maññatha sāḷhā atthi lobhoti. Evaṃ bhante.
     {506.1}  Abhijjhāti  kho  ahaṃ  sāḷhā etamatthaṃ vadāmi luddho kho
ayaṃ    sāḷhā    abhijjhālu    pāṇampi    hanati    adinnampi   ādiyati
paradārampi    gacchati    musāpi   bhaṇati   parampi   tathattāya   samādapeti
yaṃsa  hoti  dīgharattaṃ  ahitāya  dukkhāyāti  .  evaṃ  bhante. Taṃ kiṃ maññatha
sāḷhā  atthi  dosoti  .  evaṃ  bhante . Byāpādoti kho ahaṃ sāḷhā
etamatthaṃ   vadāmi   duṭṭho   kho  ayaṃ  sāḷhā  byāpannacitto  pāṇampi
hanati   adinnampi   ādiyati   paradārampi   gacchati   musāpi  bhaṇati  parampi
tathattāya  samādapeti  yaṃsa  hoti  dīgharattaṃ  ahitāya  dukkhāyāti  .  evaṃ
bhante  .  taṃ  kiṃ  maññatha  sāḷhā  atthi  mohoti  .  evaṃ  bhante .
Avijjāti   kho   ahaṃ   sāḷhā   etamatthaṃ   vadāmi   mūḷho  kho  ayaṃ
@Footnote: 1 Ma. sekhuṇiyanattā.
Sāḷhā   avijjāgato   pāṇampi   hanati   adinnampi  ādiyati  paradārampi
gacchati    musāpi   bhaṇati   parampi   tathattāya   samādapeti   yaṃsa   hoti
dīgharattaṃ  ahitāya  dukkhāyāti  .  evaṃ  bhante  .  taṃ  kiṃ maññatha sāḷhā
ime  dhammā  kusalā  vā  akusalā vāti. Akusalā bhante. Sāvajjā vā
anavajjā  vāti  .  sāvajjā  bhante  .  viññugarahitā  vā viññuppasatthā
vāti  .  viññugarahitā  bhante  .  samattā  samādinnā  ahitāya  dukkhāya
saṃvattanti   no   vā   kathaṃ   vā   ettha  hotīti  .  samattā  bhante
samādinnā ahitāya dukkhāya saṃvattanti 1- evaṃ no ettha hotīti.
     {506.2}  Iti  kho  sāḷhā  yantaṃ  avocumha etha tumhe sāḷhā
mā   anussavena   mā  paramparāya  mā  itikirāya  mā  piṭakasampadānena
mā   takkahetu   2-   mā   nayahetu   mā   ākāraparivitakkena   mā
diṭṭhinijjhānakkhantiyā    mā    bhabbarūpatāya   mā   samaṇo   no   garūti
yadā   tumhe   sāḷhā   attanāva  jāneyyātha  ime  dhammā  akusalā
ime  dhammā  sāvajjā  ime  dhammā  viññugarahitā  ime  dhammā samattā
samādinnā    ahitāya    dukkhāya   saṃvattantīti   atha   tumhe   sāḷhā
pajaheyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {506.3}  Etha  3-  tumhe sāḷhā mā anussavena mā paramparāya
mā   itikirāya  mā  piṭakasampadānena  mā  takkahetu  mā  nayahetu  mā
ākāraparivitakkena    mā    diṭṭhinijjhānakkhantiyā    mā    bhabbarūpatāya
mā    samaṇo    no    garūti    yadā    tumhe   sāḷhā   attanāva
jāneyyātha   ime   dhammā   kusalā   ime   dhammā   anavajjā  ime
@Footnote: 1 Ma. Yu. saṃvattantīti .  2 Yu. vitakkahetu .  3 Yu. evaṃ.
Dhammā    viññuppasatthā   ime   dhammā   samattā   samādinnā   hitāya
sukhāya   saṃvattantīti   atha   tumhe   sāḷhā   upasampajja   vihareyyātha
taṃ kiṃ maññatha sāḷhā atthi alobhoti. Evaṃ bhante.
     {506.4}  Anabhijjhāti  kho ahaṃ sāḷhā etamatthaṃ vadāmi aluddho kho
ayaṃ   sāḷhā    anabhijjhālu  neva  pāṇaṃ  hanati  na  adinnaṃ  ādiyati  na
paradāraṃ  gacchati  na  musā  bhaṇati  parampi  tathattāya  samādapeti  yaṃsa hoti
dīgharattaṃ  hitāya  sukhāyāti  .  evaṃ  bhante  .  taṃ  kiṃ  maññatha  sāḷhā
atthi   adosoti  .  evaṃ  bhante  .  abyāpādoti  kho  ahaṃ  sāḷhā
etamatthaṃ    vadāmi    aduṭṭho   kho   ayaṃ   sāḷhā   abyāpannacitto
neva   pāṇaṃ   hanati  na  adinnaṃ  ādiyati  na  paradāraṃ  gacchati  na  musā
bhaṇati  parampi  tathattāya  samādapeti  yaṃsa  hoti dīgharattaṃ hitāya sukhāyāti.
Evaṃ  bhante  .  taṃ  kiṃ  maññatha  sāḷhā atthi amohoti. Evaṃ bhante.
Vijjāti  kho  ahaṃ  sāḷhā  etamatthaṃ  vadāmi  amūḷho  kho  ayaṃ sāḷhā
vijjāgato  neva  pāṇaṃ  hanati  na  adinnaṃ  ādiyati   na  paradāraṃ  gacchati
na   musā   bhaṇati   parampi   tathattāya   samādapeti  yaṃsa  hoti  dīgharattaṃ
hitāya  sukhāyāti  .  evaṃ  bhante  .  taṃ  kiṃ maññatha sāḷhā ime dhammā
kusalā  vā  akusalā  vāti  .  kusalā  bhante . Sāvajjā vā anavajjā
vāti   .   anavajjā   bhante   .   viññugarahitā   vā   viññuppasatthā
vāti   .   viññuppasatthā   bhante   .   samattā   samādinnā   hitāya
sukhāya  saṃvattanti  no  vā  kathaṃ  vā  ettha  hotīti  .  samattā bhante
Samādinnā hitāya sukhāya saṃvattanti 1- evaṃ no ettha hotīti.
     {506.5}  Iti  kho  sāḷhā  yantaṃ  avocumha etha tumhe sāḷhā
mā   anussavena   mā  paramparāya  mā  itikirāya  mā  piṭakasampadānena
mā    takkahetu    mā    nayahetu    mā    ākāraparivitakkena   mā
diṭṭhinijjhānakkhantiyā    mā    bhabbarūpatāya   mā   samaṇo   no   garūti
yadā   tumhe   sāḷhā   attanāva   jāneyyātha  ime  dhammā  kusalā
ime   dhammā   anavajjā   ime   dhammā   viññuppasatthā  ime  dhammā
samattā   samādinnā   [2]-   hitāya   sukhāya  saṃvattantīti  atha  tumhe
sāḷhā    upasampajja    vihareyyāthāti   iti   yantaṃ   vuttaṃ   idametaṃ
paṭicca vuttaṃ.
     {506.6}  Sa  kho  so  sāḷhā  ariyasāvako  evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho    sampajāno   patissato   mettāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā tatiyaṃ tathā catutthaṃ
iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ  lokaṃ  ...
Karuṇāsahagatena    cetasā    .pe.   muditāsahagatena   cetasā   .pe.
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā   viharati   so   evaṃ
pajānāti     atthi   idaṃ   atthi   hīnaṃ   atthi   paṇītaṃ   atthi   imassa
saññāgatassa   uttariṃ   3-   nissaraṇanti   tassa   evaṃ   jānato  evaṃ
passato    kāmāsavāpi   cittaṃ   vimuccati   bhavāsavāpi   cittaṃ   vimuccati
@Footnote: 1 Po. Ma. saṃvattantīti .  2 Ma. ḍīgharattaṃ .  3 Po. Ma. uttari.
Avijjāsavāpi    cittaṃ    vimuccati   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāti   so   evaṃ   pajānāti   ahu   pubbe  lobho  tadahu  akusalaṃ
so  etarahi  natthi  iccetaṃ  kusalaṃ  ahu  pubbe  doso  ... Ahu pubbe
moho   tadahu   akusalaṃ  so  etarahi  natthi  iccetaṃ  kusalanti  iti  1-
so    diṭṭheva    dhamme   nicchāto   nibbuto   sītibhūto   sukhapaṭisaṃvedī
brahmabhūtena attanā viharatīti.



             The Pali Tipitaka in Roman Character Volume 20 page 248-253. https://84000.org/tipitaka/read/roman_read.php?B=20&A=5219              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=5219              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=506&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=506              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4712              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4712              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]