ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [509]  70   Tīṇīmāni  bhikkhave  akusalamūlāni  katamāni  tīṇi lobho
akusalamūlaṃ   doso   akusalamūlaṃ   moho   akusalamūlaṃ   .   yadapi  bhikkhave
lobho   tadapi  akusalaṃ  2-  yadapi  luddho  abhisaṅkharoti  kāyena  vācāya
manasā   tadapi   akusalaṃ  yadapi  luddho  lobhena  abhibhūto  pariyādinnacitto
parassa  asatā  dukkhaṃ  upadahati  3-  vadhena  vā  bandhena vā jāniyā vā
@Footnote: 1 Yu. pahīyatīti. 2 Po. Ma. akusalamūlaṃ. ito paraṃ īdisameva. 3 Ma. uppādayati.
@ito paraṃ īdisameva.
Garahāya   vā   pabbājanāya  vā  balavamhi  balattho  itipi  tadapi  akusalaṃ
itissame  lobhajā  lobhanidānā  lobhasamudayā  lobhapaccayā aneke pāpakā
akusalā   dhammā   sambhavanti   .   yadapi  bhikkhave  doso  tadapi  akusalaṃ
yadapi  duṭṭho  abhisaṅkharoti  kāyena  vācāya  manasā  tadapi  akusalaṃ  yadapi
duṭṭho  dosena  abhibhūto  pariyādinnacitto  parassa  asatā  dukkhaṃ  upadahati
vadhena  vā  bandhena  vā  jāniyā  vā  garahāya  vā  pabbājanāya  vā
balavamhi   balattho   itipi  tadapi  akusalaṃ  itissame  dosajā  dosanidānā
dosasamudayā  dosapaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti.
Yadapi  bhikkhave  moho  tadapi  akusalaṃ  yadapi  mūḷho  abhisaṅkharoti  kāyena
vācāya    manasā   tadapi   akusalaṃ   yadapi   mūḷho   mohena   abhibhūto
pariyādinnacitto  parassa  asatā  dukkhaṃ  upadahati  vadhena  vā  bandhena vā
jāniyā   vā   garahāya  vā  pabbājanāya  vā  balavamhi  balattho  itipi
tadapi   akusalaṃ  itissame  mohajā  mohanidānā  mohasamudayā  mohapaccayā
aneke pāpakā akusalā dhammā sambhavanti.
     {509.1}  Evarūpo  cāyaṃ  bhikkhave  puggalo  vuccati akālavādītipi
abhūtavādītipi    anatthavādītipi    adhammavādītipi    avinayavādītipi    kasmā
cāyaṃ   bhikkhave   evarūpo   puggalo  vuccati  akālavādītipi  abhūtavādītipi
anatthavādītipi     adhammavādītipi     avinayavādītipi    tathāhayaṃ    bhikkhave
puggalo  parassa  asatā  dukkhaṃ  upadahati  vadhena  vā  bandhena vā jāniyā
vā    garahāya    vā   pabbājanāya   vā   balavamhi   balattho   itipi
bhūtena   kho   pana   vuccamāno   avajānāti   no  paṭijānāti  abhūtena
Vuccamāno   na   ātappaṃ   karoti  tassa  nibbeṭhanāya   itipetaṃ  atacchaṃ
itipetaṃ   abhūtanti   tasmā   evarūpo   puggalo   vuccati  akālavādītipi
abhūtavādītipi anatthavādītipi adhammavādītipi avinayavādītipi.
     {509.2}  Evarūpo  bhikkhave  puggalo lobhajehi pāpakehi akusalehi
dhammehi   abhibhūto   pariyādinnacitto  diṭṭheva  1-  dhamme  dukkhaṃ  viharati
savighātaṃ   saupāyāsaṃ   sapariḷāhaṃ   kāyassa   [2]-   bhedā  parammaraṇā
duggati  pāṭikaṅkhā  .   dosajehi  .pe.  mohajehi  pāpakehi  akusalehi
dhammehi   abhibhūto   pariyādinnacitto   diṭṭheva   dhamme   dukkhaṃ   viharati
savighātaṃ   saupāyāsaṃ   sapariḷāhaṃ   kāyassa   bhedā   parammaraṇā  duggati
pāṭikaṅkhā  .  seyyathāpi  bhikkhave  sālo  vā dhavo vā phandano vā tīhi
māluvālatāhi   uddhaseto   3-   pariyonaddho   anayaṃ  āpajjati  byasanaṃ
āpajjati  anayabyasanaṃ  āpajjati  evameva  kho  bhikkhave evarūpo puggalo
lobhajehi  pāpakehi  akusalehi  dhammehi  abhibhūto  pariyādinnacitto diṭṭheva
dhamme   dukkhaṃ   viharati   savighātaṃ  saupāyāsaṃ  sapariḷāhaṃ  kāyassa  bhedā
parammaraṇā   duggati   pāṭikaṅkhā   dosajehi  .pe.  mohajehi  pāpakehi
akusalehi   dhammehi   abhibhūto   pariyādinnacitto   diṭṭheva  dhamme  dukkhaṃ
viharati   savighātaṃ   saupāyāsaṃ   sapariḷāhaṃ   kāyassa   bhedā  parammaraṇā
duggati pāṭikaṅkhā. Imāni kho bhikkhave tīṇi akusalamūlāni 4-.
     {509.3}   Tīṇīmāni   bhikkhave  kusalamūlāni  katamāni  tīṇi  alobho
kusalamūlaṃ   adoso   kusalamūlaṃ   amoho   kusalamūlaṃ   .   yadapi   bhikkhave
alobho   tadapi   kusalaṃ   yadapi   aluddho  abhisaṅkharoti  kāyena  vācāya
@Footnote: 1 Ma. diṭṭhe ceva. ito paraṃ īdisameva .  2 Ma. ca. ito paraṃ īdisameva.
@3 Ma. uddhasto. ito paraṃ īdisameva .  4 Ma. Yu. akusalamūlānīti.
Manasā  tadapi  kusalaṃ  yadapi  aluddho  lobhena  anabhibhūto  apariyādinnacitto
na  parassa  asatā  dukkhaṃ  upadahati  vadhena  vā  bandhena  vā jāniyā vā
garahāya   vā   pabbājanāya   vā  balavamhi  balattho  itipi  tadapi  kusalaṃ
itissame   alobhajā  alobhanidānā  alobhasamudayā  alobhapaccayā  aneke
kusalā   dhammā   sambhavanti   .   yadapi   bhikkhave  adoso  tadapi  kusalaṃ
yadapi  aduṭṭho  abhisaṅkharoti  kāyena  vācāya  manasā  tadapi  kusalaṃ  yadapi
aduṭṭho   dosena  anabhibhūto  apariyādinnacitto  na  parassa  asatā  dukkhaṃ
upadahati  vadhena  vā  bandhena  vā  jāniyā  vā garahāya vā pabbājanāya
vā  balavamhi  balattho  itipi  tadapi  kusalaṃ itissame adosajā adosanidānā
adosasamudayā   adosapaccayā   aneke   kusalā   dhammā   sambhavanti .
Yadapi   bhikkhave   amoho   tadapi   kusalaṃ   yadapi   amūḷho  abhisaṅkharoti
kāyena  vācāya  manasā  tadapi  kusalaṃ  yadapi  amūḷho  mohena  anabhibhūto
apariyādinnacitto  na  parassa  asatā  dukkhaṃ  upadahati  vadhena  vā bandhena
vā  jāniyā  vā  garahāya  vā  pabbājanāya  vā  balavamhi balattho itipi
tadapi    kusalaṃ    itissame    amohajā    amohanidānā   amohasamudayā
amohapaccayā aneke kusalā dhammā sambhavanti.
     {509.4}  Evarūpo  cāyaṃ  bhikkhave  puggalo  vuccati  kālavādītipi
bhūtavādītipi     atthavādītipi     dhammavādītipi     vinayavādītipi     kasmā
cāyaṃ   bhikkhave   evarūpo   puggalo   vuccati   kālavādītipi  bhūtavādītipi
atthavādītipi      dhammavādītipi     vinayavādītipi     tathāhayaṃ     bhikkhave
puggalo   na   parassa  asatā  dukkhaṃ  upadahati  vadhena  vā  bandhena  vā
Jāniyā   vā   garahāya  vā  pabbājanāya  vā  balavamhi  balattho  itipi
bhūtena   kho   pana   vuccamāno   paṭijānāti   no  avajānāti  abhūtena
vuccamāno  ātappaṃ  karoti  tassa  nibbeṭhanāya  itipetaṃ  atacchaṃ  itipetaṃ
abhūtanti   tasmā   evarūpo   puggalo   vuccati  kālavādītipi  bhūtavādītipi
atthavādītipi  dhammavādītipi  vinayavādītipi  .  evarūpassa  bhikkhave  puggalassa
lobhajā   pāpakā   akusalā  dhammā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṃ   gatā   āyatiṃ   anuppādadhammā   diṭṭheva  dhamme  sukhaṃ  viharati
avighātaṃ  anupāyāsaṃ  apariḷāhaṃ  diṭṭheva  dhamme parinibbāyati dosajā .pe.
Mohajā   pāpakā   akusalā  dhammā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṃ   gatā   āyatiṃ   anuppādadhammā   diṭṭheva  dhamme  sukhaṃ  viharati
avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭheva dhamme parinibbāyati.
     {509.5}  Seyyathāpi  bhikkhave  sālo  vā  dhavo vā phandano vā
tīhi  māluvālatāhi  uddhaseto  pariyonaddho  atha  1-  puriso āgaccheyya
kuddālapiṭakaṃ   2-   ādāya  so  taṃ  māluvālataṃ  mūle  chindeyya  mūle
chetvā    palikhaṇeyya    palikhaṇitvā    mūlāni    uddhareyya   antamaso
usīranāḷamattānipi   3-   so   taṃ   māluvālataṃ   khaṇḍākhaṇḍikaṃ  chindeyya
khaṇḍākhaṇḍikaṃ   chetvā   phāleyya   phāletvā   sakalikaṃ   4-   kareyya
sakalikaṃ   5-   karitvā   vātātape  visoseyya  vātātape  visosetvā
agginā   ḍaheyya   agginā   ḍahitvā   masiṃ   kareyya   masiṃ   karitvā
mahāvāte    vā   ophuneyya   nadiyā   vā   sīghasotāya   pavāheyya
evamassa    tā   bhikkhave   māluvālatā   ucchinnamūlā   tālāvatthukatā
@Footnote: 1 Yu. atho. 2 Ma. kudālapiṭakaṃ. Yu. kuddālapiṭakaṃva. 3 Ma. usīranāḷi....
@4-5 Ma. Yu. āmeṇḍitaṃ.
Anabhāvaṃ    gatā    āyatiṃ   anuppādadhammā   evameva   kho   bhikkhave
evarūpassa    puggalassa   lobhajā   pāpakā   akusalā   dhammā   pahīnā
ucchinnamūlā   tālāvatthukatā   anabhāvaṃ   gatā   āyatiṃ   anuppādadhammā
diṭṭheva   dhamme   sukhaṃ   viharati  avighātaṃ  anupāyāsaṃ  apariḷāhaṃ  diṭṭheva
dhamme   parinibbāyati  dosajā  .pe.  mohajā  pāpakā  akusalā  dhammā
pahīnā  ucchinnamūlā  tālāvatthukatā  anabhāvaṃ  gatā  āyatiṃ anuppādadhammā
diṭṭheva   dhamme   sukhaṃ   viharati  avighātaṃ  anupāyāsaṃ  apariḷāhaṃ  diṭṭheva
dhamme parinibbāyati. Imāni kho bhikkhave tīṇi kusalamūlānīti.



             The Pali Tipitaka in Roman Character Volume 20 page 258-263. https://84000.org/tipitaka/read/roman_read.php?B=20&A=5435              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=5435              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=509&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=509              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4947              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4947              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]