ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page280.

[512] 73 Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme . athakho aññataro ājīvakasāvako gahapati yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so ājīvakasāvako gahapati āyasmantaṃ ānandaṃ etadavoca kesanno bhante ānanda dhammo svākkhāto ke loke supaṭipannā ke loke sugatāti 1- . Tenahi gahapati taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi gahapati ye rāgassa pahānāya dhammaṃ desenti dosassa pahānāya dhammaṃ desenti mohassa pahānāya dhammaṃ desenti tesaṃ dhammo svākkhāto no vā kathaṃ vā te ettha hotīti . ye bhante rāgassa pahānāya dhammaṃ desenti dosassa pahānāya dhammaṃ desenti mohassa pahānāya dhammaṃ desenti tesaṃ dhammo svākkhāto evaṃ me ettha hotīti. {512.1} Taṃ kiṃ maññasi gahapati ye rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā mohassa pahānāya paṭipannā te loke supaṭipannā no vā kathaṃ vā te ettha hotīti. Ye bhante rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā mohassa pahānāya paṭipannā te loke supaṭipannā evaṃ me ettha hotīti. {512.2} Taṃ kiṃ maññasi gahapati yesaṃ rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo yesaṃ doso pahīno .pe. yesaṃ moho @Footnote: 1 Ma. sukatāti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page281.

Pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ anuppādadhammo te loke sugatā no vā kathaṃ vā te ettha hotīti . yesaṃ bhante rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo yesaṃ doso pahīno .pe. Yesaṃ moho pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo te loke sugatā evaṃ me ettha hotīti. Iti kho gahapati tayāvetaṃ 1- byākataṃ ye bhante rāgassa pahānāya dhammaṃ desenti dosassa pahānāya dhammaṃ desenti mohassa pahānāya dhammaṃ desenti tesaṃ dhammo svākkhātoti tayāvetaṃ byākataṃ ye bhante rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā mohassa pahānāya paṭipannā te loke supaṭipannāti tayāvetaṃ byākataṃ yesaṃ bhante rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo yesaṃ doso pahīno .pe. Yesaṃ moho pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo te loke sugatāti. {512.3} Acchariyaṃ bhante abbhutaṃ bhante na ceva nāma sadhammukkaṃsanā bhavissati na ca paradhammāpasādanā āyataneva dhammadesanā attho ca vutto attā ca anupanīto tumhe bhante ānanda rāgassa pahānāya dhammaṃ desetha dosassa pahānāya dhammaṃ desetha mohassa pahānāya dhammaṃ desetha tumhākaṃ dhammo svākkhāto tumhe bhante ānanda rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā @Footnote: 1 Yu. tayācetaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page282.

Mohassa pahānāya paṭipannā tumhe loke supaṭipannā tumhākaṃ bhante ānanda rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo tumhākaṃ doso pahīno .pe. tumhākaṃ moho pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo tumhe loke sugatā abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ ayyena ānandena anekapariyāyena dhammo pakāsito esāhaṃ bhante ānanda bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ ayyo ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 20 page 280-282. https://84000.org/tipitaka/read/roman_read.php?B=20&A=5901&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=5901&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=512&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=117              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=512              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5211              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5211              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]