ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page284.

[514] 75 Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . athakho abhayo ca licchavi paṇḍitakumārako ca licchavi yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinno kho abhayo licchavi āyasmantaṃ ānandaṃ etadavoca nigaṇṭho bhante nāṭaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti so purāṇānaṃ kammānaṃ tapasā byantībhāvaṃ paññāpeti navānaṃ kammānaṃ akaraṇā setughātaṃ iti kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissati evametissā sandiṭṭhikāya nijjarāya visuddhiyā samatikkamo hoti idha bhante bhagavā kimāhāti. {514.1} Tisso kho imā abhaya nijjarā visuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya katamā tisso idha abhaya bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā 1- paccattaṃ veditabbā viññūhīti sa kho so abhaya bhikkhu evaṃ sīlasampanno vivicceva kāmehi .pe. Catutthaṃ jhānaṃ @Footnote: 1 Ma. opaneyyikā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page285.

Upasampajja viharati so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti sa kho so abhaya bhikkhu evaṃ sīlasampanno evaṃ samādhisampanno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti imā kho abhaya tisso nijjarā visuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti. {514.2} Evaṃ vutte paṇḍitakumārako licchavi abhayaṃ licchaviṃ etadavoca kimpana tvaṃ samma abhaya āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodasīti . kyāhaṃ samma [1]- āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodissāmi muddhāpi tassa vipateyya yo āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodeyyāti.


             The Pali Tipitaka in Roman Character Volume 20 page 284-285. https://84000.org/tipitaka/read/roman_read.php?B=20&A=5985&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=5985&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=514&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=119              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=514              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5233              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5233              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]