ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [515]  76  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ   kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca   yaṃ  2-  ānanda
anukampeyyātha  ye  ca  sotabbaṃ  maññeyyuṃ  mittā  vā amaccā vā ñātī
@Footnote: 1 Ma. paṇḍitakumāraka .  2 Ma. ye.

--------------------------------------------------------------------------------------------- page286.

Vā sālohitā vā te vo ānanda tīsu ṭhānesu samādapetabbā nivesetabbā patiṭṭhāpetabbā katamesu tīsu buddhe aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti dhamme aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti saṅghe aveccappasāde samādapetabbā nivesetabbā patiṭṭhāpetabbā supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti {515.1} siyā ānanda catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā na tveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ tatridaṃ aññathattaṃ so vatānanda buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayonī vā pettivisayaṃ vā upapajjissatīti netaṃ ṭhānaṃ vijjati siyā ānanda catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā na tveva dhamme .pe. na tveva saṅghe

--------------------------------------------------------------------------------------------- page287.

Aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ tatridaṃ aññathattaṃ so vatānanda saṅghe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatīti netaṃ ṭhānaṃ vijjati yaṃ 1- ānanda anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā te vo ānanda imesu tīsu ṭhānesu samādapetabbā nivesetabbā patiṭṭhāpetabbāti.


             The Pali Tipitaka in Roman Character Volume 20 page 285-287. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6023&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6023&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=515&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=515              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5271              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5271              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]