ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [518]  79  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   ānandaṃ   bhagavā  etadavoca  sabbaṃ  nu  kho
ānanda   sīlabbataṃ   jīvitaṃ   brahmacariyaṃ   upaṭṭhānasāraṃ   saphalanti  .  na
khvettha   bhante   ekaṃsenāti   .  tenahānanda  vibhajassūti  .  yañhissa
bhante  sīlabbataṃ  jīvitaṃ  brahmacariyaṃ  upaṭṭhānasāraṃ  sevato  akusalā dhammā
abhivaḍḍhanti    kusalā    dhammā   parihāyanti   evarūpaṃ   sīlabbataṃ   jīvitaṃ
brahmacariyaṃ    upaṭṭhānasāraṃ    aphalaṃ   yañca   khvassa   bhante   sīlabbataṃ
jīvitaṃ   brahmacariyaṃ   upaṭṭhānasāraṃ   sevato  akusalā  dhammā  parihāyanti
kusalā    dhammā    abhivaḍḍhanti   evarūpaṃ   sīlabbataṃ   jīvitaṃ   brahmacariyaṃ
upaṭṭhānasāraṃ   saphalanti   .   idamavoca   āyasmā  ānando  samanuñño
satthā   ahosi  .  athakho  āyasmā  ānando  samanuñño  me  satthāti
uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi . Athakho
bhagavā   acirapakkante   āyasmante  ānande  bhikkhū  āmantesi  sekho
bhikkhave ānando na ca panassa sulabharūpo samasamo paññāyāti.



             The Pali Tipitaka in Roman Character Volume 20 page 289. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6096              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6096              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=518&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=518              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5297              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5297              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]