ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [526]   87   Sādhikamidaṃ  bhikkhave  diyaḍḍhasikkhāpadasataṃ  anvaḍḍhamāsaṃ
uddesaṃ   āgacchati   yattha   atthakāmā   kulaputtā  sikkhanti  .  tisso
imā   bhikkhave   sikkhā   yatthetaṃ   sabbaṃ   samodhānaṃ   gacchati   katamā
tisso    adhisīlasikkhā    adhicittasikkhā    adhipaññāsikkhā    imā   kho
bhikkhave tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.
     {526.1} Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī
@Footnote: 1 Yu. so .  2 Po. aññaṃ vimuttassa.
Paññāya   mattasokārī   so   yāni  tāni  khuddānukhuddakāni  sikkhāpadāni
tāni   āpajjatipi   vuṭṭhātipi   taṃ  kissa  hetu  na  hi  mettha  bhikkhave
abhabbatā   vuttā  yāni  ca  kho  tāni  sikkhāpadāni  ādibrahmacariyakāni
brahmacariyasāruppāni   tattha   dhuvasīlo   ca  hoti  ṭhitasīlo  ca  samādāya
sikkhati   sikkhāpadesu   so   tiṇṇaṃ   saññojanānaṃ  parikkhayā  sotāpanno
hoti avinipātadhammo niyato sambodhiparāyano.
     {526.2}  Idha  pana  bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ
mattasokārī   paññāya   mattasokārī   so  yāni  tāni  khuddānukhuddakāni
sikkhāpadāni  tāni  āpajjatipi  vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave
abhabbatā   vuttā  yāni  ca  kho  tāni  sikkhāpadāni  ādibrahmacariyakāni
brahmacariyasāruppāni   tattha   dhuvasīlo   ca  hoti  ṭhitasīlo  ca  samādāya
sikkhati     sikkhāpadesu     so     tiṇṇaṃ     saññojanānaṃ    parikkhayā
rāgadosamohānaṃ     tanuttā     sakadāgāmī    hoti    sakideva    imaṃ
lokaṃ  āgantvā dukkhassantaṃ karoti.
     {526.3}  Idha  pana  bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ
paripūrakārī   paññāya   mattasokārī   so   yāni  tāni  khuddānukhuddakāni
sikkhāpadāni   tāni   āpajjatipi   vuṭṭhātipi   taṃ   kissa   hetu  na  hi
mettha   bhikkhave   abhabbatā   vuttā  yāni  ca  kho  tāni  sikkhāpadāni
ādibrahmacariyakāni    brahmacariyasāruppāni   tattha   dhuvasīlo   ca   hoti
ṭhitasīlo  ca  samādāya  sikkhati  sikkhāpadesu  so  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ     parikkhayā     opapātiko     hoti     tatthaparinibbāyī
Anāvattidhammo tasmā lokā.
     {526.4}  Idha  pana  bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ
paripūrakārī   paññāya   paripūrakārī   so   yāni   tāni  khuddānukhuddakāni
sikkhāpadāni  tāni  āpajjatipi  vuṭṭhātipi  taṃ  kissa  hetu  na  hi  mettha
bhikkhave    abhabbatā    vuttā   yāni   ca   kho   tāni   sikkhāpadāni
ādibrahmacariyakāni    brahmacariyasāruppāni   tattha   dhuvasīlo   ca   hoti
ṭhitasīlo   ca   samādāya   sikkhati   sikkhāpadesu   so   āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharati   iti  kho  bhikkhave  padesaṃ  padesakārī
ārādheti  paripūraṃ  paripūrakārī  avañjhānitvevāhaṃ  1- bhikkhave sikkhāpadāni
vadāmīti.



             The Pali Tipitaka in Roman Character Volume 20 page 297-299. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6274              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6274              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=526&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=131              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=526              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5601              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5601              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]