ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [531]  92  Ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena  saddhiṃ  yena  paṅkadhā  3-  nāma  kosalānaṃ nigamo tadavasari.
Tatra  sudaṃ  bhagavā  paṅkadhāyaṃ  viharati  paṅkadhā  nāma  kosalānaṃ  nigamo.
Tena  kho  pana  samayena  kassapagotto  nāma  bhikkhu  paṅkadhāyaṃ āvāsiko
hoti  .  tatra  sudaṃ  bhagavā  sikkhāpadapaṭisaṃyuttāya  dhammiyā  kathāya  bhikkhū
sandasseti  samādapeti  samuttejeti  sampahaṃseti  .  athakho kassapagottassa
bhikkhuno   bhagavatā   4-   sikkhāpadapaṭisaṃyuttāya   dhammiyā   kathāya  bhikkhū
sandassente  samādapente  samuttejente  sampahaṃsente ahudeva akkhanti
ahu  appaccayo  adhisallekhatevāyaṃ  5-  samaṇoti. Athakho bhagavā paṅkadhāyaṃ
@Footnote: 1 Ma. sekhaṃ .  2 Ma. saṃsuddhacāriyaṃ .  3 Ma. saṅkavā nāma. ito paraṃ īdisameva.
@4 Ma. bhagavati .  5 Ma. Yu. adhisallikhatevāyaṃ. ito paraṃ īdisameva.
Yathābhirantaṃ   viharitvā  yena  rājagahaṃ  tena  cārikaṃ  pakkāmi  anupubbena
cārikaṃ  caramāno  yena  rājagahaṃ  tadavasari  .  tatra  sudaṃ bhagavā rājagahe
viharati gijjhakūṭe 1- pabbate. Athakho kassapagottassa bhikkhuno acirapakkantassa
bhagavato    ahudeva    kukkuccaṃ    ahu    vippaṭisāro    alābhā   vata
me   na   vata   me   lābhā  dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ
yassa   me   bhagavatā   2-  sikkhāpadapaṭisaṃyuttāya  dhammiyā  kathāya  bhikkhū
sandassente  samādapente  samuttejente  sampahaṃsente ahudeva akkhanti
ahu    appaccayo    adhisallekhatevāyaṃ    samaṇoti    yannūnāhaṃ    yena
bhagavā    tenupasaṅkameyyaṃ    upasaṅkamitvā   bhagavato   santike   accayaṃ
accayato deseyyanti.
     {531.1}   Athakho   kassapagotto   bhikkhu  senāsanaṃ  saṃsāmetvā
pattacīvaramādāya     yena    rājagahaṃ    tena    pakkāmi    anupubbena
yena   rājagahaṃ   [3]-   gijjhakūṭo  pabbato  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno    kho   kassapagotto   bhikkhu   bhagavantaṃ   etadavoca   ekamidaṃ
bhante   samayaṃ   bhagavā   paṅkudhāyaṃ   viharati   paṅkudhā   nāma  kosalānaṃ
nigamo  tatra  sudaṃ  4-  bhagavā  sikkhāpadapaṭisaṃyuttāya  dhammiyā kathāya bhikkhū
sandasseti  5-  samādapeti  samuttejeti  sampahaṃseti tassa mayhaṃ bhante 6-
bhagavatā   sikkhāpadapaṭisaṃyuttāya   dhammiyā   kathāya   bhikkhū   sandassente
samādapente   samuttejente   sampahaṃsente   ahudeva   akkhanti   ahu
@Footnote: 1 Ma. gijjhakūṭe pabbateti ime dve pāṭhā na dissanti .  2 Ma. bhagavati.
@3 Ma. Yu. yena. 4 Po. Ma. bhante. 5 Po. Ma. Yu. sandassesi ... sampahaṃsesi.
@6 Ma. ayaṃ pāṭho natthi.
Appaccayo    adhisallekhatevāyaṃ    samaṇoti   athakho   bhagavā   paṅkadhāyaṃ
yathābhirantaṃ   viharitvā   yena   rājagahaṃ   tena   cārikaṃ  pakkāmi  tassa
mayhaṃ  bhante  acirapakkantassa  bhagavato  ahudeva  kukkuccaṃ  ahu vippaṭisāro
alābhā  vata  me  na  vata  me  lābhā  dulladdhaṃ  vata  me  na  vata me
suladdhaṃ   yassa  me  bhagavatā  sikkhāpadapaṭisaṃyuttāya  dhammiyā  kathāya  bhikkhū
sandassente  samādapente  samuttejente  sampahaṃsente ahudeva akkhanti
ahu    appaccayo    adhisallekhatevāyaṃ    samaṇoti    yannūnāhaṃ    yena
bhagavā    tenupasaṅkameyyaṃ    upasaṅkamitvā   bhagavato   santike   accayaṃ
accayato  deseyyanti  accayo  maṃ  bhante  accagamā  yathābālaṃ yathāmūḷhaṃ
yathāakusalaṃ   yassa   me   bhagavatā  sikkhāpadapaṭisaṃyuttāya  dhammiyā  kathāya
bhikkhū  sandassente  samādapente  samuttejente  sampahaṃsente  ahudeva
akkhanti    ahu   appaccayo   adhisallekhatevāyaṃ   samaṇoti   tassa   me
bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti.
     {531.2}  Taggha  taṃ 1- kassapa accayo accagamā yathābālaṃ yathāmūḷhaṃ
yathāakusalaṃ   yassa  te  mayā  2-  sikkhāpadapaṭisaṃyuttāya  dhammiyā  kathāya
bhikkhū  sandassente  samādapente  samuttejente  sampahaṃsente  ahudeva
akkhanti  ahu  appaccayo  adhisallekhatevāyaṃ  samaṇoti  yato  ca  kho  tvaṃ
kassapa   accayaṃ   accayato   disvā   yathādhammaṃ   paṭikarosi  tante  mayaṃ
paṭiggaṇhāma   vuḍḍhi   hesā   kassapa   ariyassa   vinaye   yo   accayaṃ
accayato   disvā   yathādhammaṃ  paṭikaroti  āyatiṃ  saṃvaraṃ  āpajjati  thero
@Footnote: 1 Po. Yu. tvaṃ. 2 Ma. mayi.
Cepi   kassapa   bhikkhu   hoti   na   sikkhākāmo   sikkhāsamādānassa  na
vaṇṇavādī   ye   caññe   bhikkhū   na  sikkhākāmā  te  ca  sikkhāya  na
samādapeti   ye   caññe   bhikkhū  sikkhākāmā  tesañca  na  vaṇṇaṃ  bhaṇati
bhūtaṃ   tacchaṃ   kālena   evarūpassāhaṃ   kassapa   therassa   bhikkhuno   na
vaṇṇaṃ    bhaṇāmi    taṃ    kissa   hetu   satthā   hissa   vaṇṇaṃ   bhaṇatīti
aññe   naṃ   bhikkhū   bhajeyyuṃ   ye   naṃ   bhajeyyuṃ   tyassa  diṭṭhānugatiṃ
āpajjeyyuṃ  yassa  1-  diṭṭhānugatiṃ  āpajjeyyuṃ  tesantaṃ  assa  dīgharattaṃ
ahitāya   dukkhāyāti   tasmāhaṃ  kassapa  evarūpassa  therassa  bhikkhuno  na
vaṇṇaṃ bhaṇāmi majjhimo cepi kassapa bhikkhu hoti .pe.
     {531.3}   Navo   cepi   kassapa   bhikkhu  hoti  na  sikkhākāmo
sikkhāsamādānassa   na   vaṇṇavādī   ye   caññe  bhikkhū  na  sikkhākāmā
te  ca  sikkhāya  na  samādapeti  ye  caññe  bhikkhū  sikkhākāmā tesañca
na   vaṇṇaṃ   bhaṇati   bhūtaṃ   tacchaṃ   kālena  evarūpassāhaṃ  kassapa  navassa
bhikkhuno   na   vaṇṇaṃ   bhaṇāmi   taṃ   kissa   hetu   satthā  hissa  vaṇṇaṃ
bhaṇatīti   aññe  naṃ  bhikkhū  bhajeyyuṃ  ye  naṃ  bhajeyyuṃ  tyassa  diṭṭhānugatiṃ
āpajjeyyuṃ   yassa   diṭṭhānugatiṃ   āpajjeyyuṃ   tesantaṃ  assa  dīgharattaṃ
ahitāya   dukkhāyāti   tasmāhaṃ   kassapa   evarūpassa   navassa   bhikkhuno
na   vaṇṇaṃ   bhaṇāmi   thero   cepi   kassapa   bhikkhu  hoti  sikkhākāmo
sikkhāsamādānassa   vaṇṇavādī   ye   caññe  bhikkhū  na  sikkhākāmā  te
ca   sikkhāya  samādapeti  ye  caññe  bhikkhū  sikkhākāmā  tesañca  vaṇṇaṃ
@Footnote: 1 Ma. yyāssa. ito paraṃ īdisameva.
Bhaṇati   bhūtaṃ   tacchaṃ   kālena   evarūpassāhaṃ   kassapa  therassa  bhikkhuno
vaṇṇaṃ    bhaṇāmi    taṃ    kissa   hetu   satthā   hissa   vaṇṇaṃ   bhaṇatīti
aññe   naṃ   bhikkhū   bhajeyyuṃ   ye   naṃ   bhajeyyuṃ   tyassa  diṭṭhānugatiṃ
āpajjeyyuṃ   yassa   diṭṭhānugatiṃ   āpajjeyyuṃ   tesantaṃ  assa  dīgharattaṃ
hitāya   sukhāyāti   tasmāhaṃ  kassapa  evarūpassa  therassa  bhikkhuno  vaṇṇaṃ
bhaṇāmi majjhimo cepi kassapa bhikkhu hoti .pe.
     {531.4}    Navo   cepi   kassapa   bhikkhu   hoti   sikkhākāmo
sikkhāsamādānassa    vaṇṇavādī   ye   caññe   bhikkhū   na   sikkhākāmā
te   ca   sikkhāya  samādapeti  ye  caññe  bhikkhū  sikkhākāmā  tesañca
vaṇṇaṃ   bhaṇati  bhūtaṃ  tacchaṃ  kālena  evarūpassāhaṃ  kassapa  navassa  bhikkhuno
vaṇṇaṃ   bhaṇāmi   taṃ   kissa   hetu   satthā  hissa  vaṇṇaṃ  bhaṇatīti  aññe
naṃ   bhikkhū   bhajeyyuṃ   ye  naṃ  bhajeyyuṃ  tyassa  diṭṭhānugatiṃ  āpajjeyyuṃ
yassa    diṭṭhānugatiṃ    āpajjeyyuṃ   tesantaṃ   assa   dīgharattaṃ   hitāya
sukhāyāti     tasmāhaṃ    kassapa   evarūpassa   navassa   bhikkhuno   vaṇṇaṃ
bhaṇāmīti.
                    Samaṇavaggo catuttho.
                        Tassuddānaṃ
         samaṇo gadrabho khetto      vajjiputto ca sekhinā
         tayo ca sekhino vuttā          dve sikkhā paṅkadhena cāti.
                      -----------



             The Pali Tipitaka in Roman Character Volume 20 page 304-308. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6417              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6417              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=531&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=136              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=531              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5700              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5700              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]