ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [564]  125  Yassaṃ  bhikkhave  disāyaṃ  bhikkhū bhaṇḍanajātā kalahajātā
vivādāpannā      aññamaññaṃ      mukhasattīhi      vitudantā     viharanti
manasikātuṃpi  me  esā  bhikkhave  disā  na  phāsu  hoti pageva gantuṃ niṭṭhaṃ
ettha   gacchāmi   addhā  te  āyasmanto  tayo  dhamme  pajahiṃsu  tayo
dhamme   bahulīmakaṃsu   1-   katame   tayo  dhamme  pajahiṃsu  nekkhammavitakkaṃ
abyāpādavitakkaṃ   avihiṃsāvitakkaṃ   ime   tayo   dhamme   pajahiṃsu  katame
tayo    dhamme    bahulīmakaṃsu   kāmavitakkaṃ   byāpādavitakkaṃ   vihiṃsāvitakkaṃ
ime  tayo  dhamme  bahulīmakaṃsu  yassaṃ  bhikkhave  disāyaṃ  bhikkhū  bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
viharanti  manasikātuṃpi  me  esā  bhikkhave  disā  na  phāsu  hoti  pageva
gantuṃ   niṭṭhaṃ   ettha   gacchāmi   addhā  te  āyasmanto  ime  tayo
dhamme pajahiṃsu ime tayo dhamme bahulīmakaṃsu.
     {564.1}  Yassaṃ  [2]-  bhikkhave disāyaṃ bhikkhū samaggā sammodamānā
avivadamānā     khīrodakībhūtā     aññamaññaṃ     piyacakkhūhi    sampassantā
viharanti  gantuṃpi  me  esā  bhikkhave  disā  phāsu  hoti pageva manasikātuṃ
niṭṭhaṃ   ettha   gacchāmi  addhā  te  āyasmanto  [3]-  tayo  dhamme
pajahiṃsu   [4]-   tayo   dhamme  bahulīmakaṃsu  katame  tayo  dhamme  pajahiṃsu
kāmavitakkaṃ    byāpādavitakkaṃ    vihiṃsāvitakkaṃ    ime    tayo    dhamme
pajahiṃsu     katame     tayo     dhamme     bahulīmakaṃsu    nekkhammavitakkaṃ
abyāpādavitakkaṃ    avihiṃsāvitakkaṃ    ime    tayo    dhamme   bahulīmakaṃsu
@Footnote: 1 Ma. bahulamakaṃsu. ito paraṃ īhisameva .  2 Ma. pana. 3-4 Yu. ime.

--------------------------------------------------------------------------------------------- page356.

Yassaṃ bhikkhave disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti gantuṃpi me esā bhikkhave disā phāsu hoti pageva manasikātuṃ niṭṭhaṃ ettha gacchāmi addhā te āyasmanto ime tayo dhamme pajahiṃsu ime tayo dhamme bahulīmakaṃsūti.


             The Pali Tipitaka in Roman Character Volume 20 page 355-356. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7504&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7504&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=564&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=169              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=564              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6142              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6142              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]