ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [169]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  manoduccaritassa
iṭṭho   kanto   manāpo   vipāko   nibbatteyya   netaṃ  ṭhānaṃ  vijjati
ṭhānañca   kho   etaṃ   bhikkhave   vijjati   yaṃ   manoduccaritassa  aniṭṭho
akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti.
                      Vaggo dutiyo.
     [170]   Aṭṭhānametaṃ    bhikkhave   anavakāso   yaṃ  kāyasucaritassa
aniṭṭho   akanto   amanāpo  vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjati

--------------------------------------------------------------------------------------------- page38.

Ṭhānañca kho etaṃ bhikkhave vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti. [171] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ vacīsucaritassa .pe. [172] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti. [173] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti. [174] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ vacīduccaritasamaṅgī .pe. [175] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ

--------------------------------------------------------------------------------------------- page39.

Vijjatīti. [176] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti. [177] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ vacīsucaritasamaṅgī .pe. [178] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya netaṃ ṭhānaṃ vijjati ṭhānañca kho etaṃ bhikkhave vijjati yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti. Vaggo tatiyo. 1-


             The Pali Tipitaka in Roman Character Volume 20 page 37-39. https://84000.org/tipitaka/read/roman_read.php?B=20&A=755&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=755&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=169&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=169              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]