ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [570]  131  Athakho  āyasmā  anuruddho  yenāyasmā sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho   āyasmā   anuruddho   āyasmantaṃ  sārīputtaṃ  etadavoca
idhāhaṃ  āvuso  sārīputta  dibbena  cakkhunā  visuddhena atikkantamānusakena
sahassaṃ   lokaṃ   olokemi   āraddhaṃ   kho   pana   me  viriyaṃ  asallīnaṃ
upaṭṭhitā   sati   appamuṭṭhā  1-  passaddho  kāyo  asāraddho  samāhitaṃ
cittaṃ   ekaggaṃ   atha   ca   pana   me   nānupādāya   āsavehi  cittaṃ
vimuccatīti.
     {570.1}  Yaṃ  kho  te  āvuso  anuruddha  evaṃ hoti ahaṃ dibbena
cakkhunā    visuddhena   atikkantamānusakena   sahassaṃ   lokaṃ   olokemīti
idante  mānasmiṃ  yampi  te  āvuso  anuruddha  evaṃ  hoti  āraddhaṃ kho
pana    me   viriyaṃ   asallīnaṃ   upaṭṭhitā   sati   appamuṭṭhā   passaddho
kāyo   asāraddho   samāhitaṃ   cittaṃ   ekagganti   idante  uddhaccasmiṃ
yampi  te  āvuso  anuruddha  evaṃ  hoti  atha  ca  pana  me nānupādāya
āsavehi   cittaṃ   vimuccatīti   idante  kukkuccasmiṃ  sādhu  vata  āyasmā
anuruddho  ime  tayo  dhamme  pahāya  ime  tayo  dhamme  amanasikaritvā
amatāya dhātuyā cittaṃ upasaṃharatūti.
@Footnote: 1 Ma. Yu. asammuṭṭhā. ito paraṃ īdisameva. appammuṭṭhā itipi.

--------------------------------------------------------------------------------------------- page364.

{570.2} Athakho āyasmā anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃhāsi 1- . athakho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca panāyasmā anuruddho arahataṃ ahosīti.


             The Pali Tipitaka in Roman Character Volume 20 page 363-364. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7679&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7679&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=570&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=175              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=570              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6272              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6272              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]