ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [181]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   akusalā   dhammā  uppajjanti  uppannā  vā  akusalā
dhammā   bhiyyobhāvāya  vepullāya  saṃvattanti  yathayidaṃ  bhikkhave  micchādiṭṭhi
micchādiṭṭhikassa   bhikkhave   anuppannā  ceva  akusalā  dhammā  uppajjanti
uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantīti.
     [182]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti   uppannā  vā  kusalā
dhammā    bhiyyobhāvāya    vepullāya    saṃvattanti    yathayidaṃ    bhikkhave
sammādiṭṭhi    sammādiṭṭhikassa    bhikkhave    anuppannā    ceva   kusalā
dhammā    uppajjanti    uppannā   ca   kusalā   dhammā   bhiyyobhāvāya
vepullāya saṃvattantīti.
@Footnote: 1-2 Ma. ānāpānassati ... maraṇassati ...

--------------------------------------------------------------------------------------------- page41.

[183] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā kusalā dhammā nuppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ bhikkhave micchādiṭṭhi micchādiṭṭhikassa bhikkhave anuppannā ceva kusalā dhammā nuppajjanti uppannā ca kusalā dhammā parihāyantīti. [184] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā akusalā dhammā nuppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ bhikkhave sammādiṭṭhi sammādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā nuppajjanti uppannā ca akusalā dhammā parihāyantīti. [185] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā micchādiṭṭhi uppajjati uppannā vā micchādiṭṭhi pavaḍḍhati yathayidaṃ bhikkhave ayoniso manasikāro ayoniso bhikkhave manasikaroto anuppannā ceva micchādiṭṭhi uppajjati uppannā ca micchādiṭṭhi pavaḍḍhatīti. [186] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppannā vā sammādiṭṭhi uppajjati uppannā vā sammādiṭṭhi pavaḍḍhati yathayidaṃ bhikkhave yoniso manasikāro yoniso bhikkhave manasikaroto anuppannā ceva sammādiṭṭhi uppajjati uppannā ca sammādiṭṭhi pavaḍḍhatīti.

--------------------------------------------------------------------------------------------- page42.

[187] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yenevaṃ 1- sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti yathayidaṃ bhikkhave micchādiṭṭhi micchādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti. [188] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yenevaṃ 2- sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti yathayidaṃ bhikkhave sammādiṭṭhi sammādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti 3-. [189] Micchādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca vacīkammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti taṃ kissa hetu diṭṭhi hi 4- bhikkhave pāpikā . seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavīrasaṃ upādiyati yañca āporasaṃ upādiyati sabbantaṃ tittakattāya kaṭukattāya asātattāya saṃvattati taṃ kissa hetu bījaṃ hi 5- bhikkhave pāpakaṃ evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca vacīkammaṃ yathādiṭṭhisamattaṃ @Footnote:1,2 Ma. evaṃsaddo natthi. 3 Ma. sabbattha uppajjantīti. 4-5 Ma. hissa. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page43.

Samādinnaṃ yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti taṃ kissa hetu diṭṭhi hi bhikkhave pāpikāti. [190] Sammādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca vacīkammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti taṃ kissa hetu diṭṭhi hi bhikkhave bhaddikā . seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā maddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavīrasaṃ upādiyati yañca āporasaṃ upādiyati sabbantaṃ madhurattāya sātattāya asecanakattāya saṃvattati taṃ kissa hetu bījaṃ hi bhikkhave bhaddakaṃ evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca vacīkammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti taṃ kissa hetu diṭṭhi hi bhikkhave bhaddikāti. Vaggo dutiyo.


             The Pali Tipitaka in Roman Character Volume 20 page 40-43. https://84000.org/tipitaka/read/roman_read.php?B=20&A=812&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=812&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=181&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=181              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10079              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10079              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]