ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                   Rohitassavaggo pañcamo
     [41]   Catasso   imā   bhikkhave  samādhibhāvanā  katamā  catasso
atthi   bhikkhave   samādhibhāvanā   bhāvitā  bahulīkatā  diṭṭhadhammasukhavihārāya
saṃvattati     atthi     bhikkhave    samādhibhāvanā    bhāvitā    bahulīkatā
ñāṇadassanapaṭilābhāya     saṃvattati     atthi     bhikkhave    samādhibhāvanā
bhāvitā     bahulīkatā    satisampajaññāya    saṃvattati    atthi    bhikkhave
samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
     {41.1}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya   saṃvattati   idha   bhikkhave  bhikkhu  vivicceva  kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ jhānaṃ
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharati  ayaṃ  1-  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya saṃvattati.
     {41.2}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
ñāṇadassanapaṭilābhāya    saṃvattati    idha    bhikkhave   bhikkhu   ālokasaññaṃ
manasikaroti    divāsaññaṃ    adhiṭṭhāti    yathā    divā    tathā    rattiṃ
@Footnote: 1 Yu. ayaṃ vuccati. ito paraṃ īdisameva.
Yathā  rattiṃ  tathā  divā iti vivittena 1- cetasā apariyonaddhena sappabhāsaṃ
cittaṃ  bhāveti  ayaṃ  bhikkhave  samādhibhāvanā  bhāvitā bahulīkatā ñāṇadassana-
paṭilābhāya saṃvattati.
     {41.3}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
satisampajaññāya    saṃvattati   idha   bhikkhave   bhikkhuno   viditā   vedanā
uppajjanti   viditā   tiṭṭhanti   viditā  abbhatthaṃ  gacchanti  viditā  saññā
...  viditā  vitakkā  uppajjanti  viditā  tiṭṭhanti viditā abbhatthaṃ gacchanti
ayaṃ    bhikkhave    samādhibhāvanā    bhāvitā   bahulīkatā   satisampajaññāya
saṃvattati.
     {41.4}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
āsavānaṃ  khayāya  saṃvattati  idha  bhikkhave  bhikkhu  pañcasu  upādānakkhandhesu
udayabbayānupassī   viharati   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo   iti   vedanā   iti   vedanāya   samudayo   iti  vedanāya
atthaṅgamo    iti    saññā   iti   saññāya   samudayo   iti   saññāya
atthaṅgamo   iti   saṅkhārā   iti  saṅkhārānaṃ  samudayo  iti  saṅkhārānaṃ
atthaṅgamo     iti    viññāṇaṃ    iti    viññāṇassa    samudayo    iti
viññāṇassa   atthaṅgamoti  ayaṃ  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
āsavānaṃ  khayāya  saṃvattati  .  imā  kho bhikkhave catasso samādhibhāvanā.
Idañca pana metaṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇapañhe 2-
               saṅkhāya lokasmi paroparāni
               yassiñjitaṃ natthi kuhiñci loke
               santo vidhūmo anīgho nirāso
@Footnote: 1 Ma. Yu. vivaṭena. 2 Ma. Yu. puṇṇakapañhe.
               Atāri so jātijaranti brūmīti.



             The Pali Tipitaka in Roman Character Volume 21 page 57-59. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1181              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1181              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=41&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=41              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7922              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7922              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]