ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                      Dutiyapaṇṇāsako
                   puññābhisandavaggo paṭhamo
     [51]    Cattārome    bhikkhave    puññābhisandā   kusalābhisandā
sukhassāhārā   sovaggikā   sukhavipākā  saggasaṃvattanikā  iṭṭhāya  kantāya
manāpāya   hitāya   sukhāya   saṃvattanti  katame  cattāro  yassa  bhikkhave
bhikkhu   cīvaraṃ   paribhuñjamāno   appamāṇaṃ  cetosamādhiṃ  upasampajja  viharati
appamāṇo   tassa  puññābhisando  kusalābhisando  sukhassāhāro  sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya   saṃvattati   yassa   bhikkhave  bhikkhu  piṇḍapātaṃ  paribhuñjamāno  ...
Yassa  bhikkhave  bhikkhu  senāsanaṃ  paribhuñjamāno  ...  yassa  bhikkhave bhikkhu
gilānapaccayabhesajjaparikkhāraṃ     paribhuñjamāno    appamāṇaṃ    cetosamādhiṃ
upasampajja    viharati   appamāṇo   tassa   puññābhisando   kusalābhisando
sukhassāhāro   sovaggiko   sukhavipāko  saggasaṃvattaniko  iṭṭhāya  kantāya
manāpāya   hitāya   sukhāya   saṃvattati   ime   kho   bhikkhave  cattāro
puññābhisandā    kusalābhisandā    sukhassāhārā   sovaggikā   sukhavipākā
saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.
     {51.1}    Imehi   ca   pana   bhikkhave   catūhi   puññābhisandehi
kusalābhisandehi      samannāgatassa      ariyasāvakassa      na     sukaraṃ
puññassa     pamāṇaṃ     gahetuṃ     1-     ettako     puññābhisando
kusalābhisando        sukhassāhāro        sovaggiko       sukhavipāko
@Footnote: 1 Po. gaṇetuṃ.
Saggasaṃvattaniko   iṭṭhāya   kantāya   manāpāya  hitāya  sukhāya  saṃvattatīti
athakho  asaṅkheyyo  appameyyo  mahāpuññakkhandhotveva  saṅkhaṃ  1- gacchati
seyyathāpi  bhikkhave  mahāsamudde  na  sukaraṃ  udakassa  pamāṇaṃ  gahetuṃ  2-
ettakāni     udakāḷhakānīti    vā    ettakāni    udakāḷhakasatānīti
vā   ettakāni   udakāḷhakasahassānīti   vā   ettakāni   udakāḷhaka-
satasahassānīti   vā   athakho   asaṅkheyyo   appameyyo   mahāudakak-
khandhotveva saṅkhaṃ gacchati
     {51.2}   evameva   kho  bhikkhave  imehi  catūhi  puññābhisandehi
kusalābhisandehi    samannāgatassa    ariyasāvakassa    na   sukaraṃ   puññassa
pamāṇaṃ   gahetuṃ   ettako   puññābhisando   kusalābhisando  sukhassāhāro
sovaggiko   sukhavipāko   saggasaṃvattaniko   iṭṭhāya   kantāya   manāpāya
hitāya     sukhāya    saṃvattatīti    athakho    asaṅkheyyo    appameyyo
mahāpuññakkhandhotveva saṅkhaṃ gacchatīti.
               Mahodadhiṃ aparimitaṃ mahāsaraṃ
               bahubheravaṃ ratanagaṇānamālayaṃ 3-
               najjo yathā macchagaṇasaṅghasevitā 4-
               puthū savantī upayanti sāgaraṃ.
               Evaṃ naraṃ annadapānavatthadaṃ
               seyyānisajjattharaṇassa dāyakaṃ
               puññassa dhārā upayanti paṇḍitaṃ
               najjo yathā vārivahāva sāgaranti.
@Footnote: 1 Po. Ma. saṅkhyaṃ .  2 Po. gaṇetuṃ .  3 Ma. ratanavarānamālayaṃ.
@4 Ma. Yu. naragaṇasaṅghasevitā.



             The Pali Tipitaka in Roman Character Volume 21 page 71-72. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1473              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1473              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=51&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=51              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8052              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8052              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]