ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page71.

Dutiyapaṇṇāsako puññābhisandavaggo paṭhamo [51] Cattārome bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti katame cattāro yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati yassa bhikkhave bhikkhu piṇḍapātaṃ paribhuñjamāno ... Yassa bhikkhave bhikkhu senāsanaṃ paribhuñjamāno ... yassa bhikkhave bhikkhu gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. {51.1} Imehi ca pana bhikkhave catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ 1- ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko @Footnote: 1 Po. gaṇetuṃ.

--------------------------------------------------------------------------------------------- page72.

Saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti athakho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ 1- gacchati seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ 2- ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhaka- satasahassānīti vā athakho asaṅkheyyo appameyyo mahāudakak- khandhotveva saṅkhaṃ gacchati {51.2} evameva kho bhikkhave imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti athakho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti. Mahodadhiṃ aparimitaṃ mahāsaraṃ bahubheravaṃ ratanagaṇānamālayaṃ 3- najjo yathā macchagaṇasaṅghasevitā 4- puthū savantī upayanti sāgaraṃ. Evaṃ naraṃ annadapānavatthadaṃ seyyānisajjattharaṇassa dāyakaṃ puññassa dhārā upayanti paṇḍitaṃ najjo yathā vārivahāva sāgaranti. @Footnote: 1 Po. Ma. saṅkhyaṃ . 2 Po. gaṇetuṃ . 3 Ma. ratanavarānamālayaṃ. @4 Ma. Yu. naragaṇasaṅghasevitā.


             The Pali Tipitaka in Roman Character Volume 21 page 71-72. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1473&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1473&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=51&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=51              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8052              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8052              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]