ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [55]  Ekaṃ  samayaṃ  bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane
migadāye   .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   nakulapituno   1-   gahapatissa  nivesanaṃ  tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  .  athakho  nakulapitā  ca  gahapati  nakulamātā
ca   gahapatānī   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinno   kho  nakulapitā
gahapati   bhagavantaṃ   etadavoca   yato  me  bhante  nakulamātā  gahapatānī
daharasseva    daharā    ānītā    nābhijānāmi   nakulamātaraṃ   gahapatāniṃ
manasāpi  aticaritā  kuto  pana  kāyena  iccheyyāma  mayaṃ  bhante  diṭṭhe
ceva     dhamme     aññamaññaṃ    passituṃ    abhisamparāyañca    aññamaññaṃ
passitunti    .    nakulamātāpi   kho   gahapatānī   bhagavantaṃ   etadavoca
yatohaṃ   bhante   nakulapituno   gahapatissa   daharasseva   daharā   ānītā
nābhijānāmi   nakulapitaraṃ   gahapatiṃ  manasāpi  aticaritā  kuto  pana  kāyena
iccheyyāma   mayaṃ   bhante   diṭṭhe   ceva   dhamme   aññamaññaṃ  passituṃ
abhisamparāyañca aññamaññaṃ passitunti.
     Ākaṅkheyyuṃ  ce  gahapatayo  ubho  jānipatayo  diṭṭhe  ceva dhamme
aññamaññaṃ    passituṃ   abhisamparāyañca   aññamaññaṃ   passituṃ   ubhova   2-
@Footnote: 1 Po. naṃkulapituno. 2 Po. Yu. ubho ca.
Assu  samasaddhā  samasīlā  samacāgā  samapaññā  te  diṭṭhe  ceva  dhamme
aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ  passantīti.
         Ubho saddhā vadaññū ca        saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna             samasīlabbatā ubho
         nandino devalokasmiṃ         modanti kāmakāminoti.



             The Pali Tipitaka in Roman Character Volume 21 page 80-81. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1669              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1669              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=55&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=55              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8105              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8105              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]