ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                    Pattakammavaggo dutiyo
     [61]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   cattārome
gahapati   dhammā   iṭṭhā   kantā   manāpā   dullabhā   lokasmiṃ  katame
cattāro   bhogā   me   uppajjantu  sahadhammenāti  ayaṃ  paṭhamo  dhammo

--------------------------------------------------------------------------------------------- page86.

Iṭṭho kanto manāpo dullabho lokasmiṃ bhoge laddhā sahadhammena yaso maṃ 1- abbhuggacchatu saha ñātīhi saha upajjhāyehīti ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvāmi dīghamāyuṃ pālemīti ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvitvā dīghamāyuṃ pāletvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjāmīti ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. {61.1} Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro dhammā paṭilābhāya saṃvattanti katame cattāro saddhāsampadā sīlasampadā cāgasampadā paññāsampadā. {61.2} Katamā ca gahapati saddhāsampadā idha gahapati ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti ayaṃ vuccati gahapati saddhāsampadā. {61.3} Katamā ca gahapati sīlasampadā idha gahapati ariyasāvako pāṇātipātā paṭivirato hoti .pe. surāmerayamajjapamādaṭṭhānā paṭivirato hoti ayaṃ vuccati gahapati sīlasampadā. {61.4} Katamā ca gahapati cāgasampadā idha gahapati ariyasāvako vigatamalamaccherena @Footnote: 1 Po. Ma. me āgacchatu.

--------------------------------------------------------------------------------------------- page87.

Cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato ayaṃ vuccati gahapati cāgasampadā. {61.5} Katamā ca gahapati paññāsampadā abhijjhāvisamalobhābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati byāpādābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati thīnamiddhābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati {61.6} uddhaccakukkuccābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati vicikicchābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati sa kho so gahapati ariyasāvako abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati byāpādo cittassa upakkilesoti iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkilesaṃ pajahati uddhaccakukkuccaṃ cittassa upakkilesoti iti viditvā uddhaccakukkuccaṃ cittassa upakkilesaṃ pajahati vicikicchā cittassa upakkilesoti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahati yato ca kho gahapati ariyasāvakassa

--------------------------------------------------------------------------------------------- page88.

Abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti byāpādo cittassa upakkileso ... thīnamiddhaṃ cittassa upakkileso ... Uddhaccakukkuccaṃ cittassa upakkileso ... vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīno hoti ayaṃ vuccati gahapati ariyasāvako mahāpañño puthupañño āpāthadaso paññāsampanno ayaṃ vuccati gahapati paññāsampadā . imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvattanti. {61.7} Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri pattakammāni kattā hoti katamāni cattāri idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti piṇeti sammā sukhaṃ pariharati mātāpitaro sukheti piṇeti sammā sukhaṃ pariharati puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati idamassa paṭhamaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.8} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato appiyato vā dāyādato vā tathārūpāsu āpadāsu bhogehi pariyodhāya vattati

--------------------------------------------------------------------------------------------- page89.

Sotthiṃ attānaṃ karoti idamassa dutiyaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.9} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañca balī kattā hoti ñātibaliṃ atithibaliṃ pubbapetabaliṃ rājabaliṃ devatābaliṃ idamassa tatiyaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.10} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti ekamattānaṃ samenti ekamattānaṃ parinibbāpenti tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ idamassa catutthaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.11} Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti . yassakassaci gahapati aññatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti ime vuccanti gahapati bhogā aṭṭhānagatā appattagatā anāyatanaso paribhuttā yassakassaci gahapati imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttāti. Bhuttā bhogā bhaṭā bhaccā vitiṇṇā āpadāsu me uddhaggā dakkhiṇā dinnā atho pañca balī katā

--------------------------------------------------------------------------------------------- page90.

Upaṭṭhitā sīlavanto saññatā brahmacārayo yadatthaṃ bhogamiccheyya paṇḍito gharamāvasaṃ so me attho anuppatto kataṃ ananutāpiyaṃ etaṃ anussaraṃ macco ariyadhamme ṭhito naro idheva naṃ pasaṃsanti pecca sagge pamodatīti.


             The Pali Tipitaka in Roman Character Volume 21 page 85-90. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1783&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1783&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=61&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=61              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8150              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8150              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]