ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [8]   Cattārīmāni   bhikkhave   tathāgatassa   vesārajjāni   yehi
vesārajjehi     samannāgato    tathāgato    āsabhaṇṭhānaṃ    paṭijānāti
parisāsu    sīhanādaṃ   nadati   brahmacakkaṃ   pavatteti   katamāni   cattāri
sammāsambuddhassa    te    paṭijānato    ime   dhammā   anabhisambuddhāti
tatra  vata  maṃ  samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā
koci   vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ  bhikkhave  na
Samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ   asamanupassanto   khemappatto
abhayappatto vesārajjappatto viharāmi.
     {8.1}   Khīṇāsavassa  te  paṭijānato  ime  āsavā  aparikkhīṇāti
tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo vā māro vā brahmā
vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ  bhikkhave
na   samanupassāmi   etaṃpahaṃ  bhikkhave  nimittaṃ  asamanupassanto  khemappatto
abhayappatto vesārajjappatto viharāmi.
     {8.2}  Ye  kho  pana te antarāyikā dhammā vuttā te paṭisevato
nālaṃ  antarāyāyāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo
vā  māro  vā  brahmā  vā koci vā lokasmiṃ sahadhammena paṭicodessatīti
nimittametaṃ    bhikkhave    na   samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {8.3}  Yassa  kho  pana  te  atthāya dhammo desito so na niyyati
takkarassa   sammādukkhakkhayāyāti   tatra  vata  maṃ  samaṇo  vā  brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci vā lokasmiṃ sahadhammena
paṭicodessatīti   nimittametaṃ   bhikkhave  na  samanupassāmi  etaṃpahaṃ  bhikkhave
nimittaṃ    asamanupassanto   khemappatto   abhayappatto   vesārajjappatto
viharāmi  .  imāni  kho  bhikkhave  cattāri  tathāgatassa vesārajjāni yehi
vesārajjehi   samannāgato   tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavattetīti.
               Yekecime vādapathā puthussitā
               Yannissitā samaṇabrāhmaṇā ca
               tathāgataṃ patvā na te bhavanti
               visāradaṃ vādapathātivattaṃ 1-
               yo dhammacakkaṃ abhibhuyya kevalaṃ 2-
               pavattayī sabbabhutānukampī
               taṃ tādisaṃ devamanussaseṭṭhaṃ
               sattā namassanti bhavassa pāragunti.



             The Pali Tipitaka in Roman Character Volume 21 page 10-12. https://84000.org/tipitaka/read/roman_read.php?B=21&A=202              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=202              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=8&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=8              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6550              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6550              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]