ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [73]    Catūhi    bhikkhave   dhammehi   samannāgato   asappurisoti
veditabbo   katamehi   catūhi   idha   bhikkhave   asappuriso   yo   hoti
parassa   avaṇṇo   taṃ   apuṭṭhopi  pātukaroti  ko  pana  vādo  puṭṭhassa
puṭṭho  kho  pana  pañhābhinīto  ahāpetvā  alambetvā paripūraṃ vitthārena
parassa   avaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   asappuriso
ayaṃ bhavanti.
     {73.1}  Puna  caparaṃ  bhikkhave  asappuriso  yo  hoti parassa vaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto    hāpetvā   lambetvā   aparipūraṃ   avitthārena   parassa
vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.2}  Puna  caparaṃ  bhikkhave  asappuriso yo hoti attano avaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto   hāpetvā   lambetvā   aparipūraṃ   avitthārena   attano
avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.3}   Puna   caparaṃ   bhikkhave  asappuriso  yo  hoti  attano
vaṇṇo   taṃ   apuṭṭhopi   pātukaroti   ko  pana  vādo  puṭṭhassa  puṭṭho
kho   pana   pañhābhinīto   ahāpetvā   alambetvā  paripūraṃ  vitthārena
Attano   vaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   asappuriso
ayaṃ   bhavanti   .   imehi   kho   bhikkhave  catūhi  dhammehi  samannāgato
asappurisoti 1- veditabbo.
     {73.4}   Catūhi   bhikkhave  dhammehi  samannāgato  sappurisoti  1-
veditabbo   katamehi   catūhi  idha  bhikkhave  sappuriso  yo  hoti  parassa
avaṇṇo  taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho
kho   pana   pañhābhinīto   hāpetvā   lambetvā  aparipūraṃ  avitthārena
parassa    avaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   sappuriso
ayaṃ bhavanti.
     {73.5}  Puna  caparaṃ  bhikkhave  sappuriso  yo  hoti  parassa vaṇṇo
taṃ   apuṭṭhopi   pātukaroti  ko  pana  vādo  puṭṭhassa  puṭṭho  kho  pana
pañhābhinīto    ahāpetvā   alambetvā   paripūraṃ   vitthārena   parassa
vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
     {73.6}  Puna  caparaṃ  bhikkhave  sappuriso  yo hoti attano avaṇṇo
taṃ   apuṭṭhopi   pātukaroti  ko  pana  vādo  puṭṭhassa  puṭṭho  kho  pana
pañhābhinīto   ahāpetvā   alambetvā   paripūraṃ   vitthārena   attano
avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
     {73.7}   Puna   caparaṃ   bhikkhave   sappuriso  yo  hoti  attano
vaṇṇo   taṃ   puṭṭhopi   na   pātukaroti   ko   pana   vādo  apuṭṭhassa
puṭṭho     kho     pana     pañhābhinīto     hāpetvā     lambetvā
aparipūraṃ      avitthārena     attano     vaṇṇaṃ     bhāsitā     hoti
@Footnote: 1 Ma. Yu. itisaddo natthi.
Veditabbametaṃ   bhikkhave  sappuriso  ayaṃ  bhavanti  .  imehi  kho  bhikkhave
catūhi dhammehi samannāgato sappurisoti 1- veditabbo.
     {73.8}  Seyyathāpi  bhikkhave  vadhukā  yaññadeva  rattiṃ  vā  divasaṃ
vā    ānītā   hoti   tāvadevassā   tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ
hoti   sassuyāpi   sassurepi   sāmikepi   antamaso  dāsakammakaraporisesu
sā   aparena   samayena  saṃvāsamanvāya  [2]-  sassuṃpi  sassuraṃpi  sāmikaṃpi
evamāha  apetha  kiṃ pana tumhe jānāthāti evameva kho bhikkhave idhekacco
bhikkhu   yaññadeva  rattiṃ  vā  divasaṃ  vā  agārasmā  anagāriyaṃ  pabbajito
hoti    tāvadevassa    tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ   hoti   bhikkhūsu
bhikkhunīsu    upāsakesu    upāsikāsu    antamaso   ārāmikasamaṇuddesesu
so   aparena   samayena   saṃvāsamanvāya   [2]-   ācariyaṃpi  upajjhāyaṃpi
evamāha  apetha  kiṃ  pana  tumhe  jānāthāti  tasmā  tiha  bhikkhave evaṃ
sikkhitabbaṃ   adhunāgatavadhukasamena   3-   cetasā   viharissāmāti   evañhi
vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 21 page 100-102. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2100              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2100              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=73&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=73              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8298              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8298              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]