ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [76]  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati  upavattane mallānaṃ
sālavane   antare  yamakasālānaṃ  parinibbānasamaye  .  tatra  kho  bhagavā
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Ma. Yu. vissāsamanvāya.
@3 Ma. Yu. adhunāgatavadhukāsamena. 4-5 Yu. aṅgāni ... sīlaṅgaṃ ... aṅgānīti.
@6 Ma. paññāggaṃ.
Bhikkhū    āmantesi   bhikkhavoti   .   bhadanteti   te   bhikkhū   bhagavato
paccassosuṃ  .  bhagavā  etadavoca  siyā  kho  pana  bhikkhave ekabhikkhussapi
kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā
paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchāvippaṭisārino   ahuvattha
sammukhībhūto    no    satthā   ahosi   nāsakkhimhā   bhagavantaṃ   sammukhā
paṭipucchitunti   evaṃ   vutte  te  bhikkhū  tuṇhī  ahesuṃ  .  dutiyampi  kho
bhagavā  bhikkhū  āmantesi  ...  tatiyampi  kho bhagavā bhikkhū āmantesi siyā
kho  pana  bhikkhave  ekabhikkhussapi  kaṅkhā  vā  vimati vā buddhe vā dhamme
vā   saṅghe   vā   magge   vā  paṭipadāya  vā  pucchatha  bhikkhave  mā
pacchāvippaṭisārino  ahuvattha  sammukhībhūto  no  satthā  ahosi  nāsakkhimhā
bhagavantaṃ    sammukhā   paṭipucchitunti   tatiyampi   kho   te   bhikkhū   tuṇhī
ahesuṃ.
     {76.1}  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho pana bhikkhave
satthu   gāravenapi   na   puccheyyātha   sahāyakopi   bhikkhave  sahāyakassa
ārocetūti  evaṃ  vutte  te  bhikkhū  tuṇhī  ahesuṃ  .  athakho āyasmā
ānando   bhagavantaṃ   etadavoca   acchariyaṃ  bhante  abbhutaṃ  bhante  evaṃ
pasanno   ahaṃ   bhante   imasmiṃ   bhikkhusaṅghe   natthi  imasmiṃ  bhikkhusaṅghe
ekabhikkhussapi  kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme vā saṅghe vā
magge   vā   paṭipadāya   vāti  .  pasādā  kho  tvaṃ  ānanda  vadesi
ñāṇamevettha    ānanda    tathāgatassa    natthi    imasmiṃ    bhikkhusaṅghe
ekabhikkhussapi  kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme vā saṅghe vā
Magge   vā   paṭipadāya  vāti  imesaṃ  hi  ānanda  pañcannaṃ  bhikkhusatānaṃ
yo    pacchimako    bhikkhu   so   sotāpanno   avinipātadhammo   niyato
sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 21 page 102-104. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2157              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2157              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=76&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=76              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8311              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8311              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]