ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [85]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame    cattāro   tamo   tamaparāyano   tamo   jotiparāyano   joti
Tamaparāyano joti jotiparāyano.
     {85.1}  Kathañca  bhikkhave  puggalo  tamo  hoti  tamaparāyano  idha
bhikkhave   ekacco   puggalo   nīcakule  paccājāto  hoti  caṇḍālakule
vā  veṇakule  vā  nesādakule  vā  rathakārakule  vā  pukkusakule  vā
daḷidde   appannapānabhojane   kasiravuttike   yattha  kasirena  ghāsacchādo
labbhati   so   ca   hoti  dubbaṇṇo  duddasiko  okoṭimako  bahvābādho
kāṇo  vā  kuṇī  vā  khañjo  vā  pakkhahato  vā nalābhī annassa pānassa
vatthassa    yānassa   mālāgandhavilepanassa   seyyāvasathapadīpeyyassa   so
kāyena   duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā  duccaritaṃ  carati
so   kāyena   duccaritaṃ   caritvā   vācāya   duccaritaṃ  caritvā  manasā
duccaritaṃ   caritvā   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ upapajjati evaṃ kho bhikkhave puggalo tamo hoti tamaparāyano.
     {85.2}  Kathañca  bhikkhave  puggalo  tamo  hoti  jotiparāyano idha
bhikkhave   ekacco   puggalo   nīcakule  paccājāto  hoti  caṇḍālakule
vā  veṇakule  vā  nesādakule  vā  rathakārakule  vā  pukkusakule  vā
daḷidde      appannapānabhojane     kasiravuttike     yattha     kasirena
ghāsacchādo   labbhati   so   ca  hoti  dubbaṇṇo  duddasiko  okoṭimako
bahvābādho   kāṇo   vā   kuṇī   vā   khañjo   vā   pakkhahato  vā
nalābhī    annassa    pānassa   vatthassa   yānassa   mālāgandhavilepanassa
seyyāvasathapadīpeyyassa    so    kāyena    sucaritaṃ    carati    vācāya
sucaritaṃ   carati   manasā   sucaritaṃ   carati   so  kāyena  sucaritaṃ  caritvā
Vācāya   sucaritaṃ   caritvā   manasā   sucaritaṃ   caritvā  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjati  evaṃ  kho  bhikkhave  puggalo
tamo hoti jotiparāyano.
     {85.3}   Kathañca   bhikkhave   puggalo   joti  hoti  tamaparāyano
idha   bhikkhave   ekacco   puggalo   ucce   kule  paccājāto  hoti
khattiyamahāsālakule        vā        brāhmaṇamahāsālakule       vā
gahapatimahāsālakule      vā      aḍḍhe      mahaddhane     mahābhoge
pahūtajātarūparajate     pahūtavittūpakaraṇe     pahūtadhanadhaññe     so     ca
hoti    abhirūpo    dassanīyo    pāsādiko   paramāya   vaṇṇapokkharatāya
samannāgato     lābhī     annassa     pānassa     vatthassa    yānassa
mālāgandhavilepanassa      seyyāvasathapadīpeyyassa      so      kāyena
duccaritaṃ   carati   vācāya   duccaritaṃ   carati  manasā  duccaritaṃ  carati  so
kāyena   duccaritaṃ   caritvā  vācāya  duccaritaṃ  caritvā  manasā  duccaritaṃ
caritvā    kāyassa    bhedā    parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ
nirayaṃ upapajjati evaṃ kho bhikkhave puggalo joti hoti tamaparāyano.
     {85.4}  Kathañca  bhikkhave  puggalo  joti  hoti  jotiparāyano idha
bhikkhave  ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule
vā    brāhmaṇamahāsālakule    vā   gahapatimahāsālakule   vā   aḍḍhe
mahaddhane   mahābhoge   pahūtajātarūparajate  pahūtavittūpakaraṇe  pahūtadhanadhaññe
so   ca  hoti  abhirūpo  dassanīyo  pāsādiko  paramāya  vaṇṇapokkharatāya
samannāgato     lābhī     annassa     pānassa     vatthassa    yānassa
mālāgandhavilepanassa    seyyāvasathapadīpeyyassa    so   kāyena   sucaritaṃ
Carati   vācāya   sucaritaṃ   carati   manasā   sucaritaṃ   carati  so  kāyena
sucaritaṃ   caritvā   vācāya   sucaritaṃ   caritvā   manasā  sucaritaṃ  caritvā
kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjati  evaṃ  kho
bhikkhave   puggalo   joti   hoti  jotiparāyano  .  ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 109-112. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2308              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2308              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=85&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=85              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8373              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8373              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]