ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [87]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame    cattāro    samaṇamacalo   samaṇapuṇḍarīko   samaṇapadumo   samaṇesu
samaṇasukhumālo.
     {87.1}  Kathañca  bhikkhave  puggalo  samaṇamacalo  hoti  idha bhikkhave
bhikkhu   sekho   hoti   paṭipado   1-  anuttaraṃ  yogakkhemaṃ  patthayamāno
viharati   seyyathāpi   bhikkhave   rañño   khattiyassa   muddhābhisittassa  2-
jeṭṭho  putto  abhiseko  anabhisitto  macalappatto  evameva kho bhikkhave
bhikkhu  sekho  hoti  paṭipado  3-  anuttaraṃ  yogakkhemaṃ patthayamāno viharati
evaṃ kho bhikkhave puggalo samaṇamacalo hoti.
     {87.2}      Kathañca     bhikkhave     puggalo     samaṇapuṇḍarīko
hoti       idha       bhikkhave       bhikkhu      āsavānaṃ      khayā
@Footnote: 1-3 Ma. pāṭipado. 2 Ma. muddhāvasittassa.
Anāsavaṃ     cetovimuttiṃ     paññāvimuttiṃ     diṭṭheva    dhamme    sayaṃ
abhiññā     sacchikatvā     upasampajja     viharati    no    ca    kho
aṭṭha    vimokkhe   kāyena   phusitvā   viharati   evaṃ   kho   bhikkhave
puggalo samaṇapuṇḍarīko hoti.
     {87.3}   Kathañca   bhikkhave   puggalo   samaṇapadumo   hoti   idha
bhikkhave   bhikkhu   āsavanaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva    dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   viharati
aṭṭha  ca  vimokkhe  kāyena  phusitvā  viharati  evaṃ  kho bhikkhave puggalo
samaṇapadumo hoti.
     {87.4}    Kathañca   bhikkhave   puggalo   samaṇesu   samaṇasukhumālo
hoti   idha   bhikkhave   bhikkhu   yācitova   bahulaṃ  cīvaraṃ  paribhuñjati  appaṃ
ayācito    yācitova   bahulaṃ   piṇḍapātaṃ   paribhuñjati   appaṃ   ayācito
yācitova    bahulaṃ   senāsanaṃ   paribhuñjati   appaṃ   ayācito   yācitova
bahulaṃ        gilānapaccayabhesajjaparikkhāraṃ        paribhuñjati        appaṃ
ayācito    yehi   kho   pana   sabrahmacārīhi   saddhiṃ   viharati   tyassa
manāpeneva    bahulaṃ    kāyakammena    samudācaranti   appaṃ   amanāpena
manāpeneva    bahulaṃ    vacīkammena    samudācaranti    appaṃ   amanāpena
manāpeneva       bahulaṃ      manokammena      samudācaranti      appaṃ
amanāpena     manāpaṃyeva     [1]-     upahāraṃ    upaharanti    appaṃ
amanāpaṃ    yāni    kho    pana    tāni   vedayitāni   pittasamuṭṭhānāni
vā    semhasamuṭṭhānāni    vā   vātasamuṭṭhānāni   vā   sannipātikāni
vā    utupariṇāmajāni    vā    visamaparihārajāni    vā   opakkamikāni
vā   kammavipākajāni   vā   tānassa   2-   na   bahudeva   uppajjanti
appābādho       hoti      catunnaṃ      jhānānaṃ      ābhicetasikānaṃ
@Footnote: 1 Ma. bahulaṃ. 2 Ma. tāni panassa.
Diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme    sayaṃ    abhiññā    sacchikatvā    upasampajja    viharati   evaṃ
kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.
     {87.5}   Yañhi  taṃ  bhikkhave  sammā  vadamāno  vadeyya  samaṇesu
samaṇasukhumāloti   mameva  taṃ  bhikkhave  sammā  vadamāno  vadeyya  samaṇesu
samaṇasukhumāloti   ahañhi   bhikkhave   yācitova   bahulaṃ   cīvaraṃ  paribhuñjāmi
appaṃ   ayācito  yācitova  bahulaṃ  piṇḍapātaṃ  paribhuñjāmi  appaṃ  ayācito
yācitova   bahulaṃ  senāsanaṃ  paribhuñjāmi  appaṃ  ayācito  yācitova  bahulaṃ
gilānapaccayabhesajjaparikkhāraṃ   paribhuñjāmi   appaṃ   ayācito   yehi   kho
pana   bhikkhūhi   saddhiṃ  viharāmi  te  me  manāpeneva  bahulaṃ  kāyakammena
samudācaranti    appaṃ    amanāpena    manāpeneva    bahulaṃ   vacīkammena
samudācaranti    appaṃ    amanāpena    manāpeneva   bahulaṃ   manokammena
samudācaranti   appaṃ   amanāpena   manāpaṃyeva   upahāraṃ  upaharanti  appaṃ
amanāpaṃ   yāni   kho   pana   tāni   vedayitāni   pittasamuṭṭhānāni  vā
semhasamuṭṭhānāni     vā     vātasamuṭṭhānāni     vā    sannipātikāni
vā    utupariṇāmajāni    vā    visamaparihārajāni    vā   opakkamikāni
vā    kammavipākajāni    vā   tāni   me   na   bahudeva   uppajjanti
appābādhohamasmi    catunnaṃ    kho    panasmi   jhānānaṃ   ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    akicchalābhī   akasiralābhī   āsavānaṃ
khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
Sacchikatvā   upasampajja   viharāmi   yañhi  taṃ  bhikkhave  sammā  vadamāno
vadeyya    samaṇesu    samaṇasukhumāloti    mameva   taṃ   bhikkhave   sammā
vadamāno   vadeyya   samaṇesu   samaṇasukhumāloti   .  ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 113-116. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2383              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2383              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=87&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=87              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8410              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8410              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]