ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [93]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame  cattāro  idha  bhikkhave  ekacco  puggalo  lābhī  hoti  ajjhattaṃ
cetosamathassa   na   lābhī   adhipaññādhammavipassanāya   idha   pana  bhikkhave
ekacco   puggalo   lābhī   hoti   adhipaññādhammavipassanāya   na   lābhī
ajjhattaṃ   cetosamathassa   idha   pana   bhikkhave  ekacco  puggalo  neva
lābhī   hoti   ajjhattaṃ   cetosamathassa  na  lābhī  adhipaññādhammavipassanāya
idha   pana   bhikkhave   ekacco   puggalo   lābhī  ceva  hoti  ajjhattaṃ
cetosamathassa lābhī ca adhipaññādhammavipassanāya.
     {93.1}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  hoti  ajjhattaṃ
cetosamathassa    na    lābhī    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena    ajjhattaṃ    cetosamathe   patiṭṭhāya   adhipaññādhammavipassanāya
yogo   karaṇīyo   so   aparena   samayena  lābhī  ceva  hoti  ajjhattaṃ
cetosamathassa lābhī ca adhipaññādhammavipassanāya.
     {93.2}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  adhipaññādhamma-
vipassanāya    na    lābhī    ajjhattaṃ   cetosamathassa   tena   bhikkhave
puggalena        adhipaññādhammavipassanāya       patiṭṭhāya       ajjhattaṃ
cetosamathe   yogo  karaṇīyo  so  aparena  samayena  lābhī  ceva  hoti
adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.
     {93.3}   Tatra   bhikkhave  yvāyaṃ  puggalo  neva  lābhī  ajjhattaṃ
cetosamathassa    na    lābhī    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena    tesaṃyeva    kusalānaṃ    dhammānaṃ    paṭilābhāya    adhimatto
chando   ca   vāyāmo   ca  ussāho  ca  ussoḷhī  ca  appaṭivāṇī  ca
Sati   ca   sampajaññañca   karaṇīyaṃ  seyyathāpi  bhikkhave  ādittacelo  vā
ādittasīso  vā  tassa  1-  tasseva  celassa vā sīsassa vā nibbāpanāya
adhimattaṃ   chandañca   vāyāmañca   ussāhañca   ussoḷhiñca  appaṭivāṇiñca
satiñca   sampajaññañca   kareyya  evameva  kho  bhikkhave  tena  puggalena
tesaṃyeva  kusalānaṃ  dhammānaṃ  paṭilābhāya  adhimatto  chando  ca vāyāmo ca
ussāho   ca   ussoḷhī   ca   appaṭivāṇī   ca   sati  ca  sampajaññañca
karaṇīyaṃ  so  aparena  samayena  lābhī  ceva  hoti  ajjhattaṃ  cetosamathassa
lābhī ca adhipaññādhammavipassanāya.
     {93.4}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  ceva  ajjhattaṃ
cetosamathassa    lābhī    ca    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena   tesuyeva  kusalesu  dhammesu  patiṭṭhāya  uttariṃ  2-  āsavānaṃ
khayāya  yogo  karaṇīyo  .  ime  kho  bhikkhave  cattāro puggalā santo
saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 121-122. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2556              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2556              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=93&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=93              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=93              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8471              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8471              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]