ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [94]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame  cattāro  idha  bhikkhave  ekacco  puggalo  lābhī  hoti  ajjhattaṃ
cetosamathassa   na   lābhī   adhipaññādhammavipassanāya   idha   pana  bhikkhave
ekacco   puggalo   lābhī   hoti   adhipaññādhammavipassanāya   na   lābhī
ajjhattaṃ  cetosamathassa  idha  pana  bhikkhave  ekacco  puggalo  neva lābhī
hoti   ajjhattaṃ   cetosamathassa   na   lābhī  adhipaññādhammavipassanāya  idha
pana  bhikkhave  ekacco  puggalo  lābhī  ceva  hoti ajjhattaṃ cetosamathassa
lābhī   adhipaññādhammavipassanāya   .   tatra   bhikkhave   yvāyaṃ   puggalo
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. uttari.
Lābhī   ajjhattaṃ   cetosamathassa   na  lābhī  adhipaññādhammavipassanāya  tena
bhikkhave    puggalena   yvāyaṃ   puggalo   lābhī   adhipaññādhammavipassanāya
so   upasaṅkamitvā   evamassa  vacanīyo  kathannu  kho  āvuso  saṅkhārā
daṭṭhabbā   kathaṃ   saṅkhārā   sammasitabbā   kathaṃ  saṅkhārā  vipassitabbāti
tassa  so  yathādiṭṭhaṃ  yathāviditaṃ  byākaroti 1- evaṃ kho āvuso saṅkhārā
daṭṭhabbā   evaṃ   saṅkhārā  sammasitabbā  evaṃ  saṅkhārā  vipassitabbāti
so   aparena  samayena  lābhī  ceva  hoti  ajjhattaṃ  cetosamathassa  lābhī
ca adhipaññādhammavipassanāya.
     {94.1}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  adhipaññādhamma-
vipassanāya   na  lābhī  ajjhattaṃ  cetosamathassa  tena  bhikkhave  puggalena
yvāyaṃ   puggalo   lābhī   ajjhattaṃ   cetosamathassa   so   upasaṅkamitvā
evamassa   vacanīyo   kathannu   kho   āvuso   cittaṃ   saṇṭhapetabbaṃ  kathaṃ
cittaṃ   sanniyādetabbaṃ   2-   kathaṃ   cittaṃ   ekodikattabbaṃ   kathaṃ  cittaṃ
samādahātabbanti    tassa    so    yathādiṭṭhaṃ    yathāviditaṃ    byākaroti
evaṃ  kho  āvuso  cittaṃ  saṇṭhapetabbaṃ  evaṃ  cittaṃ  sanniyādetabbaṃ  3-
evaṃ    cittaṃ    ekodikattabbaṃ   evaṃ   cittaṃ   samādahātabbanti   so
aparena   samayena   lābhī   ceva   hoti   adhipaññādhammavipassanāya  lābhī
ca ajjhattaṃ cetosamathassa.
     {94.2}   Tatra   bhikkhave  yvāyaṃ  puggalo  neva  lābhī  ajjhattaṃ
cetosamathassa    na    lābhī    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena    yvāyaṃ    puggalo   lābhī   ceva   ajjhattaṃ   cetosamathassa
@Footnote: 1 Po. pātukaroti. 2-3 Ma. Yu. sannisādetabbaṃ.
Lābhī    ca    adhipaññādhammavipassanāya    so   upasaṅkamitvā   evamassa
vacanīyo    kathannu    kho   āvuso   cittaṃ   saṇṭhapetabbaṃ   kathaṃ   cittaṃ
sanniyādetabbaṃ    1-    kathaṃ    cittaṃ    ekodikattabbaṃ    kathaṃ   cittaṃ
samādahātabbaṃ  kathaṃ  2-  saṅkhārā  daṭṭhabbā  kathaṃ  saṅkhārā  sammasitabbā
kathaṃ  saṅkhārā  vipassitabbāti  tassa  so  yathādiṭṭhaṃ  yathāviditaṃ  byākaroti
evaṃ   kho   āvuso   cittaṃ   saṇṭhapetabbaṃ  evaṃ  cittaṃ  sanniyādetabbaṃ
evaṃ  cittaṃ  ekodikattabbaṃ  evaṃ  cittaṃ  samādahātabbaṃ evaṃ 3- saṅkhārā
daṭṭhabbā   evaṃ   saṅkhārā  sammasitabbā  evaṃ  saṅkhārā  vipassitabbāti
so  aparena  samayena  lābhī  ceva  hoti  ajjhattaṃ  cetosamathassa lābhī ca
adhipaññādhammavipassanāya.
     {94.3}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  ceva  ajjhattaṃ
cetosamathassa    lābhī    ca    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena   tesuyeva   kusalesu   dhammesu   patiṭṭhāya   uttariṃ  āsavānaṃ
khayāya  yogo  karaṇīyo  .  ime  kho  bhikkhave  cattāro puggalā santo
saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 122-124. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2591              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2591              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=94&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=94              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8475              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8475              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]