ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [97]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame  cattāro  attahitāya  paṭipanno  [1]-  no  parahitāya  parahitāya
paṭipanno   no   attahitāya   neva   attahitāya  paṭipanno  [1]-  no
parahitāya attahitāya ca paṭipanno [1]- parahitāya ca.
     {97.1}   Kathañca   bhikkhave  puggalo  attahitāya  paṭipanno  hoti
no   parahitāya   idha  bhikkhave  ekacco  puggalo  khippanisantī  ca  hoti
kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko  hoti  dhatānañca
dhammānaṃ      atthūpaparikkhī      hoti      atthamaññāya     dhammamaññāya
dhammānudhammapaṭipanno     hoti     no     ca    kalyāṇavāco    hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya   atthassa   viññāpaniyā   no   2-   ca  sandassako  hoti
samādapako    samuttejako    sampahaṃsako    sabrahmacārīnaṃ    evaṃ   kho
bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.
     {97.2}    Kathañca    bhikkhave    puggalo   parahitāya   paṭipanno
hoti   no  attahitāya  idha  bhikkhave  ekacco  puggalo  na  heva  kho
khippanisantī    hoti    kusalesu   dhammesu   no   ca   sutānaṃ   dhammānaṃ
dhārakajātiko   hoti   no   ca   dhatānaṃ   dhammānaṃ   atthūpaparikkhī  hoti
no      ca      atthamaññāya     dhammamaññāya     dhammānudhammapaṭipanno
@Footnote: 1 Po. Ma. Yu. hoti. 2 Yu. neva.
Hoti   kalyāṇavāco   ca   hoti   kalyāṇavākkaraṇo   poriyā  vācāya
samannāgato     vissaṭṭhāya     anelagaḷāya    atthassa     viññāpaniyā
sandassako     ca     hoti    samādapako    samuttejako    sampahaṃsako
sabrahmacārīnaṃ    evaṃ   kho   bhikkhave   puggalo   parahitāya   paṭipanno
hoti no attahitāya.
     {97.3}  Kathañca  bhikkhave  puggalo  neva attahitāya paṭipanno hoti
no  parahitāya  idha  bhikkhave  ekacco puggalo naheva kho khippanisantī hoti
kusalesu  dhammesu  no  ca  sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ
dhammānaṃ    atthūpaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno     hoti     no     ca    kalyāṇavāco    hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya    atthassa    viññāpaniyā    no   ca   sandassako   hoti
samādapako    samuttejako    sampahaṃsako    sabrahmacārīnaṃ    evaṃ   kho
bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya.
     {97.4}  Kathañca  bhikkhave  puggalo  attahitāya  ca  paṭipanno hoti
parahitāya  ca  idha  bhikkhave  ekacco  puggalo khippanisantī ca hoti kusalesu
dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti  dhatānañca  dhammānaṃ
atthūpaparikkhī    hoti    atthamaññāya   dhammamaññāya   dhammānudhammapaṭipanno
hoti   kalyāṇavāco   [1]-  hoti  kalyāṇavākkaraṇo  poriyā  vācāya
samannāgato     vissaṭṭhāya     anelagaḷāya     atthassa    viññāpaniyā
sandassako     ca     hoti    samādapako    samuttejako    sampahaṃsako
sabrahmacārīnaṃ   evaṃ   kho   bhikkhave  puggalo  attahitāya  ca  paṭipanno
@Footnote: 1 Ma. Yu. ca.
Hoti   parahitāya  ca  .  ime  kho  bhikkhave  cattāro  puggalā  santo
saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 127-129. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2692              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2692              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=97&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8495              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8495              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]