ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [113]   Cattārome   bhikkhave   bhadrā   assājāniyā   santo
saṃvijjamānā   lokasmiṃ  katame  cattāro  idha  bhikkhave  ekacco  bhadro
assājāniyo   patodacchāyaṃ   disvā   saṃvijati   2-   saṃvegaṃ   āpajjati
kinnu   3-  kho  maṃ  ajja  assadammasārathi  kāraṇaṃ  kāressati  kimassāhaṃ
paṭikaromīti   evarūpopi  bhikkhave  idhekacco  bhadro  assājāniyo  hoti
ayaṃ bhikkhave paṭhamo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ.
     {113.1}  Puna caparaṃ bhikkhave idhekacco bhadro assājāniyo na heva
kho  patodacchāyaṃ  disvā  saṃvijati  saṃvegaṃ āpajjati apica kho lomavedhaviddho
saṃvijati   saṃvegaṃ   āpajjati  kinnu  kho  maṃ  ajja  assadammasārathi  kāraṇaṃ
kāressati    kimassāhaṃ   paṭikaromīti   evarūpopi   bhikkhave   idhekacco
@Footnote: 1 Ma. Yu. ajjavena. 2 Po. Ma. Yu. saṃvijjati. ito paraṃ īdisameva. 3 Yu. kathaṃnu.
Bhadro   assājāniyo  hoti  ayaṃ  bhikkhave  dutiyo  bhadro  assājāniyo
santo saṃvijjamāno lokasmiṃ.
     {113.2}  Puna  caparaṃ  bhikkhave  idhekacco  bhadro assājāniyo na
heva  kho  patodacchāyaṃ  disvā  saṃvijati saṃvegaṃ āpajjati napi lomavedhaviddho
saṃvijati  saṃvegaṃ  āpajjati  apica  kho cammavedhaviddho saṃvijati saṃvegaṃ āpajjati
kinnu   kho   maṃ   ajja   assadammasārathi   kāraṇaṃ  kāressati  kimassāhaṃ
paṭikaromīti   evarūpopi  bhikkhave  idhekacco  bhadro  assājāniyo  hoti
ayaṃ bhikkhave tatiyo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ.
     {113.3}  Puna  caparaṃ  bhikkhave  idhekacco  bhadro assājāniyo na
heva  kho  patodacchāyaṃ  disvā  saṃvijati saṃvegaṃ āpajjati napi lomavedhaviddho
saṃvijati   saṃvegaṃ  āpajjati  napi  cammavedhaviddho  saṃvijati  saṃvegaṃ  āpajjati
apica  kho  aṭṭhivedhaviddho  saṃvijati  saṃvegaṃ  āpajjati  kinnu  kho  maṃ ajja
assadammasārathi   kāraṇaṃ   kāressati   kimassāhaṃ   paṭikaromīti  evarūpopi
bhikkhave   idhekacco  bhadro  assājāniyo  hoti  ayaṃ  bhikkhave  catuttho
bhadro  assājāniyo  santo  saṃvijjamāno  lokasmiṃ  .  ime kho bhikkhave
cattāro bhadrā assājāniyā santo saṃvijjamānā lokasmiṃ.
     {113.4}  Evameva  kho  bhikkhave cattārome bhadrā purisājāniyā
santo   saṃvijjamānā  lokasmiṃ  katame  cattāro  idha  bhikkhave  ekacco
bhadro   purisājāniyo   suṇāti  amukasmiṃ  nāma  gāme  vā  nigame  vā
itthī  vā  puriso  vā  dukkhito  vā  kālakato  vāti  so  tena saṃvijati
saṃvegaṃ     āpajjati     saṃviggo     yoniso     padahati     pahitatto
Kāyena   ceva   paramasaccaṃ   sacchikaroti   paññāya   ca  ativijjha  passati
seyyathāpi   so   bhikkhave   bhadro   assājāniyo  patodacchāyaṃ  disvā
saṃvijati   saṃvegaṃ   āpajjati   tathūpamāhaṃ  bhikkhave  imaṃ  bhadraṃ  purisājāniyaṃ
vadāmi   evarūpopi   bhikkhave   idhekacco   bhadro  purisājāniyo  hoti
ayaṃ bhikkhave paṭhamo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ.
     {113.5}  Puna  caparaṃ  bhikkhave  idhekacco  bhadro purisājāniyo na
heva  kho  suṇāti  amukasmiṃ  nāma  gāme  vā nigame vā itthī vā puriso
vā  dukkhito  vā  kālakato  vāti  apica  kho sāmaṃ passati itthiṃ vā purisaṃ
vā  dukkhitaṃ  vā  kālakataṃ  vā  so  tena saṃvijati saṃvegaṃ āpajjati saṃviggo
yoniso    padahati   pahitatto   kāyena   ceva   paramasaccaṃ   sacchikaroti
paññāya    ca   ativijjha   passati   seyyathāpi   so   bhikkhave   bhadro
assājāniyo    lomavedhaviddho   saṃvijati   saṃvegaṃ   āpajjati   tathūpamāhaṃ
bhikkhave  imaṃ  bhadraṃ  purisājāniyaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco
bhadro   purisājāniyo  hoti  ayaṃ  bhikkhave  dutiyo  bhadro  purisājāniyo
santo saṃvijjamāno lokasmiṃ.
     {113.6}   Puna  caparaṃ  bhikkhave  idhekacco  bhadro  purisājāniyo
na   heva   kho  suṇāti  amukasmiṃ  nāma  gāme  vā  nigame  vā  itthī
vā   puriso   vā   dukkhito   vā  kālakato  vāti  napi  sāmaṃ  passati
itthiṃ   vā   purisaṃ  vā  dukkhitaṃ  vā  kālakataṃ  vā  apica  khvassa  ñāti
vā   sālohito   vā   dukkhito  vā  hoti  kālakato  vā  so  tena
saṃvijati    saṃvegaṃ    āpajjati    saṃviggo   yoniso   padahati   pahitatto
Kāyena   ceva   paramasaccaṃ   sacchikaroti   paññāya   ca  ativijjha  passati
seyyathāpi   so   bhikkhave  bhadro  assājāniyo  cammavedhaviddho  saṃvijati
saṃvegaṃ   āpajjati   tathūpamāhaṃ   bhikkhave  imaṃ  bhadraṃ  purisājāniyaṃ  vadāmi
evarūpopi  bhikkhave  idhekacco  bhadro  purisājāniyo  hoti  ayaṃ bhikkhave
tatiyo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ.
     {113.7}   Puna  caparaṃ  bhikkhave  idhekacco  bhadro  purisājāniyo
na  heva  kho  suṇāti  amukasmiṃ  nāma  gāme  vā  nigame  vā itthī vā
puriso  vā  dukkhito  vā  kālakato  vāti  napi  sāmaṃ  passati  itthiṃ vā
purisaṃ  vā  dukkhitaṃ  vā  kālakataṃ  vā  napissa  ñāti  vā  sālohito vā
dukkhito  vā  hoti  kālakato  vā  apica  kho  sāmaññeva  phuṭṭho  hoti
sārīrikāhi   vedanāhi   dukkhāhi   tibbāhi   kharāhi  kaṭukkāhi  asātāhi
amanāpāhi   pāṇaharāhi   so   tena  saṃvijati  saṃvegaṃ  āpajjati  saṃviggo
yoniso    padahati   pahitatto   kāyena   ceva   paramasaccaṃ   sacchikaroti
paññāya    ca   ativijjha   passati   seyyathāpi   so   bhikkhave   bhadro
assājāniyo    aṭṭhivedhaviddho   saṃvijati   saṃvegaṃ   āpajjati   tathūpamāhaṃ
bhikkhave  imaṃ  bhadraṃ  purisājāniyaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco
bhadro  purisājāniyo  hoti  ayaṃ  bhikkhave  catuttho  bhadro  purisājāniyo
santo   saṃvijjamāno  lokasmiṃ  .  ime  kho  bhikkhave  cattāro  bhadrā
purisājāniyā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 153-156. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3252              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3252              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=113&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=113              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8561              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8561              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]