ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [122] Cattārīmāni bhikkhave bhayāni udakorohantassa 3- pāṭikaṅkhitabbāni
@Footnote: 1 Ma. Yu. khārāpaṭacchikampi. 2 Po. vilumpanto. 3 udakorohantepi.

--------------------------------------------------------------------------------------------- page165.

Katamāni cattāri ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ imāni kho bhikkhave cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni . Evameva kho bhikkhave cattārīmāni bhayāni idhekaccassa 1- kulaputtassa imasmiṃ dhammavinaye saddhā agārasmā anagāriyaṃ pabbajito pāṭikaṅkhitabbāni katamāni cattāri ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ. {122.1} Katamañca bhikkhave ūmibhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti tamenaṃ tathāpabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti evante abhikkamitabbaṃ evante paṭikkamitabbaṃ evante āloketabbaṃ evante viloketabbaṃ evante sammiñjitabbaṃ evante pasāretabbaṃ evante saṅghāṭipattacīvaraṃ dhāretabbanti tassa evaṃ hoti mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāmapi anusāsāmapi ime pana amhākaṃ puttamattā maññe nattamattā maññe ovaditabbaṃ anusāsitabbaṃ maññantīti so kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati ayaṃ vuccati bhikkhave bhikkhu ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto ūmibhayanti kho bhikkhave kodhūpāyāsassetaṃ adhivacanaṃ idaṃ vuccati bhikkhave ūmibhayaṃ. {122.2} Katamañca bhikkhave kumbhīlabhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti @Footnote: 1 idhekacce puggale ... pabbajitetipi.

--------------------------------------------------------------------------------------------- page166.

Otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti tamenaṃ tathāpabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti idante khāditabbaṃ idante na khāditabbaṃ idante bhuñjitabbaṃ idante na bhuñjitabbaṃ idante sāyitabbaṃ idante na sāyitabbaṃ idante pātabbaṃ idante na pātabbaṃ kappiyante khāditabbaṃ akappiyante na khāditabbaṃ kappiyante bhuñjitabbaṃ akappiyante na bhuñjitabbaṃ kappiyante sāyitabbaṃ akappiyante na sāyitabbaṃ kappiyante pātabbaṃ akappiyante na pātabbaṃ kāle te khāditabbaṃ vikāle te na khāditabbaṃ kāle te bhuñjitabbaṃ vikāle te na bhuñjitabbaṃ kāle te sāyitabbaṃ vikāle te na sāyitabbaṃ kāle te pātabbaṃ vikāle te na pātabbanti {122.3} tassa evaṃ hoti mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma yaṃ icchāma taṃ bhuñjāma yaṃ na icchāma na taṃ bhuñjāma yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ sāyāma yaṃ icchāma taṃ pivāma 1- yaṃ na icchāma na taṃ pivāma 2- kappiyaṃpi khādāma akappiyaṃpi khādāma kappiyaṃpi bhuñjāma akappiyaṃpi bhuñjāma kappiyaṃpi sāyāma akappiyaṃpi sāyāma kappiyaṃpi pivāma akappiyaṃpi pivāma kālepi khādāma vikālepi khādāma kālepi bhuñjāma vikālepi bhuñjāma kālepi @Footnote: 1-2 Yu. pipāma. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page167.

Sāyāma vikālepi sāyāma kālepi pivāma vikālepi pivāma yaṃpi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā denti tatrāpīme mukhāvaraṇaṃ maññe karontīti so kupito 1- anattamano 1- sikkhaṃ paccakkhāya hīnāyāvattati ayaṃ vuccati bhikkhave bhikkhu kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto kumbhīlabhayanti kho bhikkhave odarikattassetaṃ adhivacanaṃ idaṃ vuccati bhikkhave kumbhīlabhayaṃ. {122.4} Katamañca bhikkhave āvaṭṭabhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti so evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pāvisi 2- arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi so tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ tassa evaṃ hoti mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārayimhā saṃvijjante kho pana me kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca @Footnote: 1 Yu. ime pāṭhā natthi. 2 Ma. Yu. pavisati.

--------------------------------------------------------------------------------------------- page168.

Kareyyanti so sikkhaṃ paccakkhāya hīnāyāvattati ayaṃ vuccati bhikkhave bhikkhu āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto āvaṭṭabhayanti kho bhikkhave pañcannaṃ kāmaguṇānaṃ adhivacanaṃ idaṃ vuccati bhikkhave āvaṭṭabhayaṃ. {122.5} Katamañca bhikkhave susukābhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti so evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pāvisi 1- arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi so tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti so rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati ayaṃ vuccati bhikkhave bhikkhu susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto susukābhayanti kho bhikkhave mātugāmassetaṃ adhivacanaṃ idaṃ vuccati bhikkhave susukābhayaṃ . imāni kho bhikkhave cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye saddhā agārasmā anagāriyaṃ pabbajito pāṭikaṅkhitabbānīti.


             The Pali Tipitaka in Roman Character Volume 21 page 164-168. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3495&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3495&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=122&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=122              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8621              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8621              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]