ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

katame   cattāro   idha   bhikkhave   ekacco  puggalo  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena  pharitvā  viharati  so  yadeva  tattha  hoti rūpagataṃ vedanāgataṃ
saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   te   dhamme   aniccato   dukkhato
rogato  gaṇḍato  sallato  aghato  ābādhato  parato  palokato  suññato
anattato   samanupassati   so   kāyassa  bhedā  parammaraṇā  suddhāvāsānaṃ
devānaṃ   sahabyataṃ   upapajjati   ayaṃ  kho  bhikkhave  upapatti  asādhāraṇā
puthujjanehi.
     {126.1}  Puna  caparaṃ bhikkhave idhekacco *- puggalo karuṇāsahagatena
cetasā  ... . Muditāsahagatena cetasā .... Upekkhāsahagatena cetasā
ekaṃ  disaṃ  pharitvā  viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho
tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  upekkhāsahagatena  cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
@Footnote:* mīkār—kṛ´์ khagœ dhidhekacco peḌna idhekacco
Viharati    so   yadeva   tattha   hoti   rūpagataṃ   vedanāgataṃ   saññāgataṃ
saṅkhāragataṃ  viññāṇagataṃ  te  dhamme  aniccato  dukkhato  rogato  gaṇḍato
sallato  aghato  ābādhato  parato  palokato suññato anattato samanupassati
so   kāyassa   bhedā   parammaraṇā   suddhāvāsānaṃ   devānaṃ   sahabyataṃ
upapajjati   ayaṃ   kho   bhikkhave   upapatti   asādhāraṇā  puthujjanehi .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 175-176. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3714              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3714              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=126&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=125              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=126              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8668              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8668              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]